दीपावल्यां वोकल फॉर लोकल इति संकल्पः स्वीया जीवनशैली निर्मातव्या : मोहितः
पश्चिमी सिंहभूमः, 7 अक्टूबरमासः (हि.स.)।दीपावल्याः पर्वणः समीपत्वेन नगरविपणिषु हर्षोल्लासः वृद्धिं प्राप्तवान्। मिठायासंपन्नदुकानात् आरभ्य अलंकारसामग्रीविपणीषु पर्यन्तं ग्राहकाणां संम्मर्दो दृश्यते। एतेषु परिसरे मङ्गलवासरे पश्चिमसिंहभूम-चेम्बर्-ऑफ
मोहित सुल्तानिया का फाइल फोटो


पश्चिमी सिंहभूमः, 7 अक्टूबरमासः (हि.स.)।दीपावल्याः पर्वणः समीपत्वेन नगरविपणिषु हर्षोल्लासः वृद्धिं प्राप्तवान्। मिठायासंपन्नदुकानात् आरभ्य अलंकारसामग्रीविपणीषु पर्यन्तं ग्राहकाणां संम्मर्दो दृश्यते।

एतेषु परिसरे मङ्गलवासरे पश्चिमसिंहभूम-चेम्बर्-ऑफ्-कॉमर्स्-एण्ड्-इंडस्ट्रीज् नामकसंस्थायाः सहसचिवः मोहितसुल्तानियाः आमनागरिकेभ्यः आवाहनं कृतवन्तः — “अस्मिन दीपावल्यां सर्वे स्थानीय-उत्पादानां प्राथमिकतां दत्तव्यम्। ‘वोकल् फॉर् लोकल्’ इत्यस्य संकल्पं स्वजीवनशैलीं कुरुत।”

सुल्तानियाः अवदन् — “अस्मिन वर्षे जनाः चीनीझालराणां स्थाने मृत्तिकादिपान् स्वीकरोतु। एते केवलं पर्यावरणस्नेही न सन्ति, किन्तु स्थानीयकुम्हाराणां जीविकायाः अपि संवर्धनाय सहायकाः भवन्ति। यदा भवतः एकं मृत्तिकादिपं क्रयति, तदा केवलं दीपं न क्रेतव्यं, किन्तु कस्यचित् परिवारस्य आशा अपि क्रेतव्या।”

मङ्गलवासरे सुल्तानियाः प्रेस्-विज्ञप्तिं प्रकाशितवन्तः — “दीपावल्याः धनतेरसे च अवसरयोः महती-ऑनलाइन्-कम्पन्यः क्रयवृत्तिः शीघ्रं वर्धते, यत् स्थानीयदुकानदाराणां व्यापारं प्रभावितयति। भवतः समीपस्थदुकानदारः कल भवतः साहाय्यकः अपि भूत्वा शक्नोति। अस्मिन दीपावल्यां स्वमोहल्ल्याः दुकानेभ्यः क्रयं कुर्वन् केवलं विपणिं न, अपितु सम्बन्धान् अपि जीवन्तान् कुरुत।”

सुल्तानियाः अवदत् “दीपावल्याः एषः पर्वः आत्मनिर्भरभारतस्य दिशायाम् लघु, किन्तु दृढः पादक्रमः सिध्येत। आगच्छताम्, अस्मिन वर्षे तादृशं दीपं प्रज्वालयाम् यत् कस्यचिद् जीवनाय प्रकाशरूपेण भवन्तु।”

---------------

हिन्दुस्थान समाचार