आचारसंहिता प्रवृत्त्या सह एव राजनैतिकदलेषु स्थापिता–विज्ञापनफलकादीनां निष्कासनकार्यं प्रारब्धम्
अररियानगरम्, 07 अक्टुबरमासः (हि.स.)।बिहारराज्यविधानसभानिर्वाचनस्य तिथेः घोषणया सह आचारसंहिता प्रवृत्ता। आचारसंहितायाः कठोरपालनं सुनिश्चितुं प्रति जनतदप्रशासनमपि प्रयत्नं आरब्धवद्। शासनकार्यालयेभ्यः सार्वजनिकस्थानेभ्यश्च राजनैतिकदलेषु संलग्नाः विज्
अररिया फोटो:बैनर और पोस्टर हटाने के कार्य में जुटे कर्मचारी


अररियानगरम्, 07 अक्टुबरमासः (हि.स.)।बिहारराज्यविधानसभानिर्वाचनस्य तिथेः घोषणया सह आचारसंहिता प्रवृत्ता।

आचारसंहितायाः कठोरपालनं सुनिश्चितुं प्रति जनतदप्रशासनमपि प्रयत्नं आरब्धवद्। शासनकार्यालयेभ्यः सार्वजनिकस्थानेभ्यश्च राजनैतिकदलेषु संलग्नाः विज्ञापनफलकम्, होर्डिङ्ग्स् च अपाक्रियन्ते।

जनपदनिर्वाचनाधिकारी अनिलकुमारस्य आदेशेन गतरात्रेः आरभ्य सर्वे जनपदान्तर्गते प्रदेशे राजनैतिकदलेषु स्थापिता विज्ञापनफलकम्–निष्कासनकार्यं प्रवृत्तम्। नगरस्य विद्युत्स्तम्भेषु अन्येषु स्थानेषु च राजनैतिकदलेषु तथा शासनयोजनासु सम्बद्धाः विज्ञापनफलकम्– च अपसारिताः।

जनतदनिर्वाचनाधिकारी अनिलकुमारः सोमवासरसायं पत्रकारसम्मेलने स्पष्टीकृतवान् यत् आचारसंहिता अक्षरशः पालनिया इति। सः अवदत् यत् आचारसंहितायाः अधिसूचनया सह एषा तत्क्षणं प्रवर्तते, दण्डप्रक्रियासंहितायाः धारा 163 अन्तर्गतं निषेधाज्ञा अपि प्रवृत्ता। तेन निर्दिष्टं यत् 24 होराभ्यन्तरे शासनस्थानेभ्यः, 48 होराभ्यन्तरे सार्वजनिकस्थानेभ्यः, 72 होराभ्यन्तरे अन्यस्थानेभ्यः स्थापिता विज्ञापनफलकम्–पार्टीध्वजादयः च अपसारितव्याः इति।

हिन्दुस्थान समाचार / अंशु गुप्ता