भारतीयवायुसेनायाः साहसस्य, समर्पणस्य शक्तेश्च इत्येषां संगमः
भारतीय वायुसेना दिवसे (8 अक्तूबर) विशेषः - योगेश कुमार गोयलः भारतीयवायुसैनिकसेना अष्टमं अक्टूबरमासे स्वस्य त्रयोदशोनविंशतितमं स्थापना-दिवसं आयोजयति। प्रतिवर्षे अस्मिन अवसरें वायुसैनिकसेना स्वस्य सामर्थ्यम्, शौर्यम्, च तन्त्रज्ञानप्रधानं कौशलं अद
योगेश कुमार गोयल


भारतीय वायुसेना दिवसे (8 अक्तूबर) विशेषः

- योगेश कुमार गोयलः

भारतीयवायुसैनिकसेना अष्टमं अक्टूबरमासे स्वस्य त्रयोदशोनविंशतितमं स्थापना-दिवसं आयोजयति। प्रतिवर्षे अस्मिन अवसरें वायुसैनिकसेना स्वस्य सामर्थ्यम्, शौर्यम्, च तन्त्रज्ञानप्रधानं कौशलं अद्भुतरूपेण प्रदर्शयति। अस्मिन अवसरें आयोज्यते भव्यः एयरोशो भारतीयवायुसैनिकसेनायाः क्षमतानां सामर्थ्यानां च प्रतीकः भवति। आकाशे वायुवीराणां कौशलानि, युद्धविमानानां हेलीकॉप्टराणां च समकालिकं युद्धाभ्यासं दृष्ट्वा प्रत्येकः दर्शकः रोमञ्चितः गर्वितश्च भवति।

वायुसैनिकसेनायाः बेड़े मध्ये राफेल्, मिग्-29, सुखोई-30 एमकेआई, तेजस इत्यादयः अत्याधुनिकयुद्धविमानाः सम्मिलन्ति, यैः भारतीयाकाशस्य रक्षणं अभेद्यशक्त्या कृतम्। सारङ्गः इत्यादिनः हेलीकॉप्टराणां शो-स्टण्टाः, प्रचण्डः, ध्रुवः च लघु तथा आधुनिक हेलीकॉप्टराणां, सी-295, अपाचे, डकोटा, चेतक, जगुआर च महान्तः विमानाः वायुसैनिकसेनायाः बहुपक्षीय-क्षमताः प्रकाशयन्ति। एतानां विमानानां उच्चतन्त्रज्ञानप्रधानक्षमताः केवलं राष्ट्रस्य सुरक्षा न सुनिश्चितयन्ति, अपितु तं वैश्विकमञ्चे सम्मानं प्रतिष्ठां च प्रददाति।

भारतीयवायुसैनिकसेनादिनस्य मुख्यं लक्ष्यं केवलं शक्तिप्रदर्शनं न, किन्तु युवान् अस्मिन गौरवपूर्णे सेवायां सम्मिलितुं प्रेरयितुमपि अस्ति। एयरोशो माध्यमेन युवा पीढ़ी वायुसैनिकसेनायाः चुनौतीपूर्णं, साहसपूर्णं च सम्मानजनकं कर्तव्यं ज्ञायते, यस्मात् तेषां मनसि राष्ट्रसेवायाः उत्साहः जागरितः भवति। अद्य भारतीयवायुसैनिकसेना केवलं सीमा-सुरक्षा कार्ये न, किन्तु प्राकृतिक आपदासु आपत्कालिनपरिस्थितिषु च अग्रगण्यभूमिकां निर्वहति।

एषः स्थापना-दिवसः वायुसैनिकसेनायाः समर्पितसेवा, साहसः, तन्त्रज्ञानकौशलस्य च उत्सवः अस्ति, यः अस्मान् स्मारयति यत् भारतस्य आकाशे स्वतंत्रतायाः, सुरक्षा च गौरवस्य सूर्यः नित्यमपि प्रकाशितो भविष्यति।

वर्तमानकाले भारतीयवायुसैनिकसेनायाम् राफेल्, सुखोई-30, मिराज्-2000, जगुआर्, तेजस्, आरपीए-50, मिग्-27, मिग्-29 च हेलीकॉप्टराणि ध्रुव्, चिनूक्, चेतक्, चीता, एमआई-8, एमआई-17, एमआई-26, एमआई-25, एचएएल् लघुकौम्बैट् हेलीकॉप्टर्, एचएएल् रुद्र् इत्यादयः अत्याधुनिकविमानानि सम्मिलितानि, यैः विप्रतिप्रदेशे शत्रुं दण्डयितुं पूर्णरूपेण सक्षमः। भारतीयवायुसैनिकसेनायाः विश्वे चतुर्थ-सर्वातिशक्तिशालीसेनायाः गौरवः अस्ति।

देशस्य लगभग 24,000 कि.मी. दीर्घा अन्ताराष्ट्रियसीमा सुरक्षा जिम्मेवारी वायुसैनिकसेनायाः पूर्णतया निभिता। बेड़े मध्ये शक्तिशाली युद्धविमानानां, हेलीकॉप्टराणां, अत्याधुनिकानां च संख्या निरन्तरवृद्धिं कुर्वन्ति, यस्य कारणात् वायुसैनिकसेना भूतपूर्वेभ्यः बहुगुणं शक्तिमती जाति। अद्य वायुसैनिकसेना आकाशे अधिकं दृढा जाति तथा शत्रोः क्रियायाम् शीघ्रता बलयुक्तं च प्रत्युत्तरं दातुं सक्षमः।

यद्यपि चीनस्य समकक्षे द्विगुणा युद्धविमानानि, दशगुणा रॉकेट्-प्रोजेक्टराणि सन्ति, तथापि रक्षाविश्लेषकानां मतानुसारं, भारतीयवायुसैनिकसेनायाः तुल्यं चीनस्य शक्तिशालीतापि भारतीयसेना श्रेष्ठं। संसाधनानां यथोचितं प्रयोगं च बुद्धिमत्तायाः कारणात् शत्रुजनाः सदैव भारतीयसेनायाः सामर्थ्यं दृष्ट्वा भीतः भवन्ति।

मिराज्-2000, मिग्-29, सी-17 ग्लोबमास्टर्, सी-130जे सुपर हरक्यूलिस्, सुखोई-30 च युद्धविमानाः सर्ववेद-बहुविध-युद्धविमानाः, येषां उड्डयनं यत्रचित् कालपरिस्थितिषु साध्यते। सी-17 ग्लोबमास्टर् एकवारं 4,200–9,000 कि.मी. दूरीं प्रति 40–70 टन पेलोडं वहितुं सक्षमः। चिनूक्, अपाचे च हेलीकॉप्टराणि वायुसैनिकसेनायाः शक्तिमानत्वं प्रदर्शयन्ति। ब्रह्मोस् मिसाइलादयः च शत्रुं भीतिं ददाति।

भारतीयवायुसैनिकसेनायाः पराक्रमकथाः विश्वे प्रसिद्धाः। चीनस्य सह एक, पाकिस्तानस्य सह चतुर् युद्धेषु वायुसैनिकसेनाया: पराक्रमः प्रदर्शितः। वायुसैनिकसेनायाः स्थापना ब्रिटिश-शासनकाले अष्टमं अक्टूबर् 1932 तमे अभवत्, तदा नाम “रॉयल इंडियन एयरफोर्स” आसीत्। द्वितीयविश्वयुद्धे 1945 तमे महत्त्वपूर्णं कर्तव्यं निर्बहति। प्रारंभे केवलं 4 विमानानि, 6 अधिकारी, 19 सैनिकाः च सन्ति स्म।

स्वतंत्रताप्राप्त्यन्तरम् 1950 तमे नाम “इंडियन एयरफोर्स” इति परिवर्तितम्। एयरमार्शल् सुब्रतो मुखर्जी प्रथमभारतीयवायुसैनिकसेनाप्रमुखः अभवन्। प्रारंभे ब्रिटिश् एव प्रमुखाः अभवन्। प्रथमविमानं “वेस्टलैंड” कम्पनी निर्मितं “वापिती-2ए” आसीत्। कालक्रमेण भारतीयवायुसैनिकसेना तीव्रं विकासं प्राप्तवती, अनेकं न्यूनं च दूरं कृतम्।

हिन्दुस्थान समाचार