भगवान वाल्मीकि जयंत्याम् एबीवीपी अकरोत् माल्यार्पणं शैक्षणिक सामग्रीणां वितरणं च
भगवान वाल्मीकि जयंत्यां एबीवीपीद्वारा विहितं माल्यार्पणं शैक्षणिकं सामग्रीवितरणं ण औरैया, 07 अक्टूबरमासः (हि. स.)।भगवतः वाल्मीकिनः जयन्तीसमये अखिलभारतीयविद्यार्थिपरिषद् (ए०बी०वी०पी०) इत्यनेन उत्तरप्रदेशराज्यस्य औरैयाजिलायां नगरस्थे पढ़ी़नद्वारनामक
फोटो


फोटो


भगवान वाल्मीकि जयंत्यां एबीवीपीद्वारा विहितं माल्यार्पणं शैक्षणिकं सामग्रीवितरणं ण

औरैया, 07 अक्टूबरमासः (हि. स.)।भगवतः वाल्मीकिनः जयन्तीसमये अखिलभारतीयविद्यार्थिपरिषद् (ए०बी०वी०पी०) इत्यनेन उत्तरप्रदेशराज्यस्य औरैयाजिलायां नगरस्थे पढ़ी़नद्वारनामके स्थले बाल्मीकिनिवासे एकः गरिमामयः कार्यक्रमः आयोजितः। तस्मिन् अवसरि परिषदस्य कार्यकर्तारः पदाधिकाऱिणश्च भगवतः वाल्मीकिनः प्रतिमायां माल्यार्पणं पूजनं आरतीं च कृत्वा तस्मै नमस्कृतवन्तः।

कार्यक्रमान्तर्गतं बस्त्याः बालकेभ्यः शिक्षासम्बद्धा पठनपाठनसामग्री वितरिता। परिषदाया एषा पहलः समाजस्य वञ्चितवर्गीयबालकेभ्यः शिक्षायां जागरूकता-प्रेरणायोः संवर्धनाय उद्दिष्टा आसीत्।

अस्मिन् अवसरे परिषदस्य विभागसंयोजकः सुदीपचौहाननामकः उक्तवान् —

“भगवान् वाल्मीकिना समाजाय ज्ञानस्य, समानतायाः, आदर्शजीवनस्य च मार्गः प्रदर्शितः। तस्य जीवनं सर्वेषां प्रेरणास्रोतं अस्ति। समाजे समरसतां सद्भावं च स्थापयितुं तस्य योगदानं अनुकरणीयम्।”

नगरोपाध्यक्षः शोभितद्विवेदी नामकः अवदत् —

“विद्यार्थिपरिषद् सदा समाजस्य सर्वाङ्गिणविकासे सक्रियभूमिका निभवति। बालकेभ्यः शैक्षणिकसामग्रीं वितर्य परिषदया शिक्षाक्षेत्रे एकः सकारात्मकः प्रयत्नः कृतः।”

कार्यक्रमे नगरसहमन्त्री विकासबाल्मीकि, नगर-SFS-संयोजकः कृष्णगौरः, इकाईमन्त्री भाग्यावस्थी, ‘वन् नेशन् वन् इलेक्शन्’ इत्यस्य सहसंयोजकः कुलदीपसेंगरः, व्योमवर्मा, आरवन् रायः, सूर्यप्रतापकुशवाहः इत्येते अन्ये च गणमान्यनागरिकाः, छात्राः, छात्रायः, स्थानीयजनाश्च उपस्थिताः। कार्यक्रमः सौहार्दपूर्णे वातावरणे सम्पन्नः।

---------------

हिन्दुस्थान समाचार