भारतस्य विरुद्धायाम् एकदिवसीयशृंखलायां मिशेल स्टार्क अकरोत् ऑस्ट्रेलियाईदले प्रत्यागमनम्
मेलबर्न, 7 अक्टूबरमासः (हि.स.)।ऑस्ट्रेलियादेशस्य तीव्रगेंदुकःक्रीडकः मिशेल् स्टार्क् भारतविरुद्धस्य त्रिम्याचिक-एकदिवसीय-श्रृंखलायाः कृते पुनः दलं प्रति प्रत्यागच्छति। एषा श्रृंखला अक्टोबरमासस्य उन्नविंशतितमे दिने पर्थ्-नगर्यां आरभ्यते। स्टार्केन
ऑस्ट्रेलिया के तेज गेंदबाज मिशेल स्टार्क


मेलबर्न, 7 अक्टूबरमासः (हि.स.)।ऑस्ट्रेलियादेशस्य तीव्रगेंदुकःक्रीडकः मिशेल् स्टार्क् भारतविरुद्धस्य त्रिम्याचिक-एकदिवसीय-श्रृंखलायाः कृते पुनः दलं प्रति प्रत्यागच्छति। एषा श्रृंखला अक्टोबरमासस्य उन्नविंशतितमे दिने पर्थ्-नगर्यां आरभ्यते।

स्टार्केन सह मैथ्यु-शॉर्ट् तथा मिशेल्-ओवेन् इत्येतौ अपि चोटात् मुक्तौ भूत्वा पञ्चदशसदस्यके दले सम्मिलितौ। तथैव मैथ्यु-रेनशॉ अपि दले स्थानं प्राप्तवान्। टीमस्य अधिनायकत्वं मिशेल्-मार्शस्य हस्तेषु एव स्थापितम्।

क्रिकेट्-ऑस्ट्रेलिया संस्थया आगामिनः पुरुषाणां टी-२० विश्वकपस्य (२०२६) तयारीनिमित्तं अक्टोबरमासस्य उन्नत्रिंशतितः नवेम्बरमासस्य अष्टमदिनं पर्यन्तं यः पञ्चम्याचिक-टी२०-श्रृंखला भविष्यति, तस्य प्रथमद्वयोः मुकाबलयोः कृते अपि दलघोषणा कृता।

एषः स्टार्कस्य अस्य वर्तमानक्रीडाकालस्य प्रथमः असाइनमेण्ट् भविष्यति। सः दक्षिणआफ्रिकायाः भ्रमणे विश्रान्तिं स्वीकृतवान् आसीत्, यत् ग्रीष्मकाले आयोजितायाः एशेज्-श्रृंखलायाः कृते स्व-फिटनेस्सं, कार्यभारं च नियन्त्रयितुं शक्नुयात्। उल्लेखनीयम् यत् स्टार्क् पूर्वमेव टी२०-अन्तर्राष्ट्रीय-क्रीडातः संन्यासं गृहीतवान्।

एकदिवसीयदलेभ्यः केचन खिलाडयः बहिष्कृताः, यथा — मार्नस् लाबुशेन्, सीन् एबॉट्, ऐरन् हार्डी, तथा मैथ्यु-कुहनेमन् — ये अगस्तमासे दक्षिणआफ्रिकाविरुद्धे खेलेषु दले आसन्।

ऑस्ट्रेलियायाः एकदिवसीय-दलःं

मिशेल् मार्श् (कप्तानः), ज़ेवियर् बार्टलेट्, एलेक्स् केरी, कूपर् कॉनॉली, बेन् द्वार्शुइस्, नाथन् एलिस्, कैमरन् ग्रीन्, जोश् हेज़लवुड्, ट्रैविस् हेड्, जोश् इंगलिस्, मिशेल् ओवेन्, मैथ्यु रेनशॉ, मैथ्यु शॉर्ट्, मिशेल् स्टार्क्, एडम् ज़म्पा।

ऑस्ट्रेलियायाः टी-२० दलः (प्रथमद्वौ मुकाबलौ) —

मिशेल् मार्श् (नायकः), सीन् एबॉट्, ज़ेवियर् बार्टलेट्, टिम् डेविड्, बेन् द्वार्शुइस्, नाथन् एलिस्, जोश् हेज़लवुड्, ट्रैविस् हेड्, जोश् इंगलिस्, मैथ्यु कुनेमन्, मिशेल् ओवेन्, मैथ्यु शॉर्ट्, मार्कस् स्टोइनिस्, एडम् ज़म्पा।

---------------

हिन्दुस्थान समाचार