बनारस हिन्दू विश्वविद्यालये आंतरिक परिवाद समितेः पुनर्गठनं, विद्यार्थिद्वयं सम्मिलितम्
वाराणसी,07 अक्टूबरमासः (हि.स.)।उत्तरप्रदेशराज्ये वाराणस्यां स्थिते काश्यां हिन्दुविश्वविद्यालये कुलपतिः प्रो० अजितकुमारः चतुर्वेदी नामकः आन्तरिक-परिवेदन-समितेः पुनर्गठनं कृतवान्। अस्याः समितेः अध्यक्षया नियुक्ता अस्ति — प्रो० निधिशर्मा (अर्थशास्त्र
फोटो प्रतीक


वाराणसी,07 अक्टूबरमासः (हि.स.)।उत्तरप्रदेशराज्ये वाराणस्यां स्थिते काश्यां हिन्दुविश्वविद्यालये कुलपतिः प्रो० अजितकुमारः चतुर्वेदी नामकः आन्तरिक-परिवेदन-समितेः पुनर्गठनं कृतवान्। अस्याः समितेः अध्यक्षया नियुक्ता अस्ति — प्रो० निधिशर्मा (अर्थशास्त्रविभागः, सामाजिकविज्ञानसंकायः)। इति समाचारं विश्वविद्यालयस्य जनसम्पर्ककार्यालयेन प्रदत्तम्।

समित्यां सदस्याः सन्ति —

प्रो० जयसिंहः (दर्शनानुभागः, महिला-महाविद्यालयः),

प्रो० प्रियांका गीते (वाणिज्यसंकायः),

प्रो० संजीवकुमारः (सांख्यिकीविभागः, विज्ञानसंस्थानम्),

डा० अर्पिता चटर्जी (प्राचीनभारतीयइतिहास-संस्कृति-पुरातत्त्वविभागः, कलासंकायः),

प्रो० सरिताचौधरी (बालचिकित्सा-शल्यविभागः, चिकित्सासंस्थानम्),

प्रो० गोपालकृष्णशर्मा (विधिसंकायः),

डा० मोहिनी झांवर (गैरसरकारीसंस्थानप्रतिनिधिः),

ए० वेलू (उपकुलसचिवः, शिक्षण-प्रशासनम्) इत्येते।

विश्वविद्यालय-अनुदान-आयोगेन २०१५ तमे वर्षे प्रदत्त-विनियमनस्य आलोकम् अनुसृत्य विद्यार्थिनां परिवेदनानां परीक्षणार्थं द्वौ छात्रौ अपि समितौ सम्मिलितौ स्तः —

सुयशः मौर्यः (एम्०एफ्०ए०, दृश्यकलासंकायः),

स्नेहिलः (शोधार्थी, कृषिविज्ञानसंस्थानम्)।

---------------

हिन्दुस्थान समाचार