मुख्यमन्त्री डॉ॰ यादवेन द्रुतकार्यबलस्य स्थापना-दिवसे सेनानिकेभ्यः शुभकामनाः दत्ताः
भाेपालम्, 7 अक्टूबरमासः (हि.स.)। अद्य (मङ्गलवासरे) द्रुतकार्यबलस्य ( RAF) स्थापना दिवसः अस्ति। द्रुतकार्यबलम् अक्तूबर् 1992 तमे वर्षे केन्द्रीय आरक्षकबलस्य (CRPF) दश स्वाधीन बटालियनों परिवर्त्य निर्मितम् आसीत्। अस्य बलस्य स्थापना दङ्गेषु नियन्त्रणा
मुख्यमंत्री डॉ. यादव ने रेपिड एक्शन फोर्स के स्थापना दिवस पर जवानों को दी शुभकामनाएं


भाेपालम्, 7 अक्टूबरमासः (हि.स.)। अद्य (मङ्गलवासरे) द्रुतकार्यबलस्य ( RAF) स्थापना दिवसः अस्ति। द्रुतकार्यबलम् अक्तूबर् 1992 तमे वर्षे केन्द्रीय आरक्षकबलस्य (CRPF) दश स्वाधीन बटालियनों परिवर्त्य निर्मितम् आसीत्। अस्य बलस्य स्थापना दङ्गेषु नियन्त्रणाय, समाजस्य मध्ये विश्वासस्य संवर्धनाय, देशस्य आन्तरिकसुरक्षाय च कृता आसीत्। अस्मिन् अवसरे मुख्यमन्त्री डॉ॰ यादवः द्रुतकार्यबलस्य वीरसेनानिकेभ्यः अभिनन्दनं दत्तवान्।

मुख्यमन्त्री डॉ॰ यादवः स्वस्य सामाजिकमाध्यमे ‘एक्स्’ इति नाम्नि लेखं प्रकाशितवान्—

“Rapid Action Force इत्यस्य स्थापना-दिवसे RAF इत्यस्य समस्तकर्तव्यनिष्ठान् सेनानिकान् तेषां परिवारांश्च हार्दिकं अभिनन्दनं शुभकामनाः च। आपत्कालीनस्थितिषु स्वस्यान्तिकतया, सजगत्वेन, अदम्यसाहसेन च देशवासिनां रक्षा कुर्वन्तः यूयं सर्वे वीरसेनानिकाः भारतस्य सुरक्षायाः सत्यं कवचं भवन्ति। सर्वेभ्यः यूष्मासु गर्वोऽस्ति। जय हिन्द्।”

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता