मुख्यमंत्री डॉ॰ यादवेन महाकाव्यस्य रामायणस्य रचयितारं महर्षिं वाल्मीकिनं जयन्त्यां नमस्कृतवान्
भाेपालम्, 7 अक्टूबरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ॰ मोहन यादवः मङ्गलवासरे आदिमहाकाव्यस्य रामायणस्य रचनाकारं महर्षिंवाल्मीकिनं प्रति जयन्त्यां प्रदेशवासिनः हार्दिकम् अभिनन्दनं शुभकामनाः च दत्तवान्। मुख्यमन्त्री डॉ॰ यादवः सामाजिकमाध्यमे
महर्षि वाल्मीकि


भाेपालम्, 7 अक्टूबरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ॰ मोहन यादवः मङ्गलवासरे आदिमहाकाव्यस्य रामायणस्य रचनाकारं महर्षिंवाल्मीकिनं प्रति जयन्त्यां प्रदेशवासिनः हार्दिकम् अभिनन्दनं शुभकामनाः च दत्तवान्।

मुख्यमन्त्री डॉ॰ यादवः सामाजिकमाध्यमे ‘एक्स्’ इति नाम्नि प्रकाशितवान्— “आदिकविं महाकाव्यरामायणस्य रचयितारं महर्षिं वाल्मीकिनं जयन्त्यां कोटि-कोटि नमस्करोमि। सर्वेभ्यः प्रदेशवासिभ्यः हार्दिकं अभिनन्दनं शुभकामनाः च। मर्यादापुरुषोत्तमः प्रभुः श्रीरामः स्वस्य आदर्शैः मूल्यैश्च पवित्ररामायणस्य माध्यमेन समग्रं जगत् मनुष्यत्वस्य नूतनां मार्गां दर्शितवान्। तस्य शिक्षाः समर्थसमाजस्य राष्ट्रस्य च निर्माणे प्रेरणास्रोतः सन्ति।”

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता