Enter your Email Address to subscribe to our newsletters
गौतमबुद्धनगरम्, 7 अक्टूबरमासः (हि.स.)। बालानां वृक्केषु उत्पद्यमानं यत् गाठरूपं रोगं कालात् अनन्तरं कर्कट-रोगरूपेण परिवर्तयति, तस्य शीघ्रोपचारः साध्यः भवेत् इति हेतोः नोएडाक्षेत्रे सेक्टर 30 मध्ये स्थितं चाइल्ड–पी.जी.आइ. इदानीम् अनुसन्धानं करोति। अस्मिन् अनुसंधाने गाठां कर्कटरोगे परिवर्तयन्तः जैव–चिह्नकाः (बायोमार्कर्स) अन्विष्यन्ते। अस्मिन् कार्ये लखनौऊस्थितं किंग जॉर्ज चिकित्साविश्वविद्यालयम् (के.जी.एम्.यू.) अपि सहकार्यं करोति।
चाइल्ड–पी.जी.आइ. इत्यस्य अनुसन्धान–प्रयोगशालायां शोधकर्ता डॉ॰ दिनेशः साहू इत्यनेन उक्तं यत् — विल्म्स् ट्यूमर इति 3–4 वर्षेभ्यः अल्पवयस्कबालकेभ्यः कृते अत्यन्तं घातकः वृक्कगाठ–रोगः अस्ति। तेन उक्तं यत् बालकेषु केचन विशिष्टा चिह्नका भवन्ति, ये जैव–चिह्नकाः (बायोमार्कर्स) इति कथ्यन्ते। यथा बालकेषु जीन–परिवर्तनं (म्यूटेशन) दृश्यते, तस्मात् जीन–संज्ञायाः अंशे परिवर्तनं जायते, ततः गाठः उत्पद्यते। अतः तेषां जैवचिह्नकानाम् अन्वेषणं क्रियते।
डॉ॰ दिनेशः उक्तवान् यत् एषः अनुसन्धानः 3–5 वर्षपर्यन्तबालकेषु क्रियते। बालानां जन्मसमये एव कतिपयानि परीक्षणानि क्रियन्ते, अपि च नूतनान् जैव–चिह्नकान् अन्वेष्टुं प्रयत्नः क्रियते।
डॉ॰ आकाशराजः, एम्.एस्., चाइल्ड–पी.जी.आइ. संस्थानात् उक्तवान् यत् विल्म्स् ट्यूमर इति रोगः नेफ्रोब्लास्टोमा इत्यपि नाम्ना प्रसिद्धः अस्ति। अयं बालकेषु सर्वाधिकः सामान्यः वृक्ककर्कट–रोगः। अनेकस्मिन् प्रकरणे पञ्चवर्षीयवयःपूर्वमेव उपचारः क्रियते। अस्माभिः संस्थाने आनुवंशिक–विश्लेषक–यन्त्रं (Genetic Analyzer) संस्थापितम् अस्ति, यत् अस्य रोगस्य शीघ्र–निदाने साहाय्यं करिष्यति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता