Enter your Email Address to subscribe to our newsletters
अष्टमे अक्टूबरमासे इतिहासपृष्ठेषु -भारतीयवायुसेनादिवसः।
सन् 1932 तमे वर्षे अष्टमे अक्टूबरदिने भारतीयवायुसेनाया: स्थापना अभवत्। आरम्भे एषा रॉयल् इण्डियन् एयर् फोर्स् इति नाम्ना प्रसिद्धा आसीत्। एषा ब्रिटिशशासनकाले आरब्धा आसीत्, यस्याः मुख्यं लक्ष्यं आसीत्—वायुरक्षणं तथा सैन्याभियानेषु साहाय्यप्रदानम्।
द्वितीयविश्वयुद्धकाले भारतीयवायुसेनायाः वीर्यं ब्रिटिशसेनया सह प्रदर्शितम्। स्वातन्त्र्यप्राप्तेः अनन्तरं सन् 1950 तमे वर्षे भारतगणराज्यस्य घोषणायां “रॉयल्” इत्यस्य पदस्य परित्यागः कृतः, ततः सा “भारतीयवायुसेना” इत्येव नाम्ना प्रसिद्धा अभवत्।
अद्य भारतीयवायुसेना विश्वस्य बलिष्ठतमवायुसेनानां मध्ये गणनीया अस्ति। सा देशस्य सीमाः रक्षति, तथा नैसर्गिकविपत्तिषु मानवीयसाहाय्यकार्यार्थम् अपि महत्त्वपूर्णं कार्यं करोति।
महत्त्वपूर्णघटनाचक्रम्
1932 — भारतीयवायुसेनाया: गठनम्, यत् प्रारम्भे रॉयल् इण्डियन् एयर् फोर्स् इत्युच्यते स्म।
1996 — ओटावायां संपन्ने सम्मेलनस्य अवसरं प्रायः पञ्चाशत् राष्ट्रैः बारूदीसुरङ्गानां निषेधाय विश्वव्यापिनिर्णयः स्वीकृतः।
1998 — भारतः फ्लाइट् सेफ्टी फाउण्डेशन् नामकसंस्थायाः सदस्यः अभवत्।
2000 — वोजोस्लाव् कोस्तुनिकाः युगोस्लावियादेशस्य राष्ट्रपतिः अभवत्।
2000 — इज़राइल्, फलस्तीनः, संयुक्तराष्ट्रसंघः च गाजापट्टीनां समस्यायाः समाधानार्थं त्रिपक्षीयसंकटप्रबन्धनदलस्य गठनाय सहमताः अभवन्।
2001 — इटलीदेशस्य मिलान् विमानपत्तने द्वौ विमानौ परस्परं अपघटितं, ततः एकस्मिन् अग्निः प्रज्वलितः, 114 जनाः मृताः।
2002 — पाकिस्तानदेशेन “शाहीन्” क्षिपणस्य पुनः परीक्षणम्।
2003 — टोक्यो नगरे संपन्नायां मिस् इण्टरनेशनल् स्पर्धायां मिस् वेनेजुएला गोजेदोर एजुआ विजेता अभवत्।
2003 — ईराकदेशीयमानवाधिकारवकील् शिरीन इबादी इत्यस्मै नोबेल्शान्तिपुरस्कारस्य घोषणा।
2004 — भारतीयगोधूमे मोनसैन्टो नामकसंस्थायाः पेटेण्ट् निरस्तम् ।
2004 — केन्यादेशीया पर्यावरणसंरक्षिका वाङ्गारी मथाई नोबेल्शान्तिपुरस्कारमवाप्तवती।
2007 — बाङ्ग्लादेशस्य पूर्वगृहमन्त्री मोहम्मद् नसीमतेर वर्षपर्यन्तं कारागारदण्डेन दण्डितः।
जन्मानि
1998 — दिव्या काकरन् भारतस्य महिला-मल्लयोध्री।
1931 — पद्मनाभबालकृष्णाचार्यः — भारतीयराजनीतिज्ञः।
1844 — बदरुद्दीन् तैयब्जी — प्रसिद्धः न्यायाधीशः, अधिवक्ता, नेता च।
निधनानि
2020 — रामविलासः पासवान् — लोकजनशक्तिपक्षस्य अध्यक्षः, भारतीयदलितराजनीतेः प्रमुखः।
2008 — केदारनाथः साहुः — प्रसिद्धः लोकनृत्यकलाविद्।
1990 — कमलापतिः त्रिपाठी राजनीतिज्ञः, लेखकः, पत्रकारः, स्वातन्त्र्यसेनानी च।
1979 — जयप्रकाशः नारायणः — संपूर्णक्रान्तेः प्रणेता।
1936 — प्रेमचन्दः प्रसिद्धः हिन्दी-कथाकारः, उपन्यासकारः च (ज. 1880)।
विशेषदिवसाः
वन्यजीवसप्ताहः (२ अक्टूबरतः ८ अक्टूबरपर्यन्तम्)।
भारतीयवायुसेनादिवसः।
विश्ववयोवृद्धदिवसः।
-------------------
हिन्दुस्थान समाचार / अंशु गुप्ता