डिजिटल् पब्लिक् इन्फ्रास्ट्रक्चर् क्षेत्रे भारतस्य उपलब्धयः जगतः कृते उदाहरणम् इव सन्ति – डॉ. जयशंकरः
नवदेहली, 7 अक्टूबरमासः (हि.स.)। विदेशमन्त्री श्री एस्. जयशंकरः उक्तवान् –“अस्मिन् समये भारतस्य विशेषः दृष्टिः वैश्विकदक्षिणस्य राष्ट्रेषु अस्ति। ते अस्माकं प्रगतिम् अवलोक्य प्रेरिताः भवन्ति। अतः कृत्रिमबुद्धिमत्तायाः (ए.आई.) शासनस्य च उपयोगस्य क्
विदेश मंत्री डॉ. एस. जयशंकर मंगलवार को ट्रस्ट एंड सेफ्टी इंडिया फेस्टिवल 2025 के उद्घाटन सत्र को संबोधित करते हुए


नवदेहली, 7 अक्टूबरमासः (हि.स.)।

विदेशमन्त्री श्री एस्. जयशंकरः उक्तवान् –“अस्मिन् समये भारतस्य विशेषः दृष्टिः वैश्विकदक्षिणस्य राष्ट्रेषु अस्ति। ते अस्माकं प्रगतिम् अवलोक्य प्रेरिताः भवन्ति। अतः कृत्रिमबुद्धिमत्तायाः (ए.आई.) शासनस्य च उपयोगस्य क्षेत्रे भारतस्य उत्तरदायित्वं वृद्धिं व्रजति। भारतः गतदशके डिजिटल् पब्लिक् इन्फ्रास्ट्रक्चर क्षेत्रे ये उपलब्धयः प्राप्नोत् ताः सम्पूर्णे विश्वे आदर्शरूपेण स्थापिताः। एषा एव सफलता ए.आई. क्षेत्रे अपि मार्गदर्शकं भविष्यति।”

सः मंगलवारं नवदेहलीनगरे “ट्रस्ट् एण्ड् सेफ्टी इण्डिया फेस्टिवल् 2025” उद्घाटनसत्रे सम्बोधितवन्तः। अस्मिन् प्री-समिट् कार्यक्रमे ए.आई.-इम्पैक्ट् समिट् 2026 पूर्वं आयोज्यते। कार्यक्रमः “सेंटर् फॉर् सोशल् रिसर्च् इण्डिया” इत्यनेन संस्थया आयोजितः। विदेशमन्त्री श्री जयशंकरः संस्थां तथा तस्य निदेशिकां डॉ. रञ्जन् कुमारीं प्रशंसितवान्।

उक्त भाषणे विदेशमन्त्री उवाच – “मानवइतिहासे प्रगत्याः दिशा यदा यदा तकनीकस्य उन्नत्यै निर्भरिता आसीत्। किन्तु यदा यदा तकनीकपरिवर्तनं जातम्, तदा अवसरैः सह संकटश्च आगच्छति। प्रगति-शोषणम्, लोकतंत्रीकरणं-वर्चस्वं, सहगाभिता-ध्रुवीकरणञ्च इत्येषां मध्ये भेदः तस्मिन विकल्पे अवलम्ब्यते यः वयं तकनीकस्य उपयोगे कुर्मः।”

सः अवदत् – “अस्माकं समये महत्त्वपूर्णे परिवर्तनद्वारं स्थितम्। आगामिषु वर्षेषु ए.आई. अस्माकं अर्थव्यवस्था, कार्यसंस्कृति, स्वास्थ्यव्यवस्था, शिक्षायाः प्रणाली च सम्पूर्णतः परिवर्तयिष्यति। एषः परिवर्तनं केवलं एकस्मिन् क्षेत्रे न सीमितं, सर्वव्यापि भविष्यति, विश्वस्य प्रत्यक्षे नागरिकेण प्रभावितम्।”

“यत्र ए.आई. नवदक्षताः सम्भावनाः च आनयिष्यति, तत्र नवानि शक्तिकेंद्राणि हितसमूहाः च उद्भविष्यन्ति। अतः ए.आई. शासनाय सम्यक् दृष्टिकोणम् अनिवार्यम् यतः डिजिटल् नागरिकाणां सुरक्षा सुनिश्चिता भविष्यति। न्यासः तथा सेफ्टी ए.आई. उत्तरदायित्वे अतीव आवश्यके तत्वे। भारतस्य विविधसामाजिकसन्दर्भे स्वदेशी टूल्स्, फ्रेमवर्क् च विकसितानि, नवप्रवर्तकाय स्वमूल्याङ्कनप्रणाली, स्पष्टनिर्देशाः च निर्मीयन्ते। केवलं तदा वयं ए.आई.-विकासस्य सुरक्षितः, सुलभः न्यायपूर्णः च भविष्यतीति सुनिश्चितुम् अर्हामः।”

विदेशमन्त्री उवाच – “भारतस्य डिजिटल् इन्फ्रास्ट्रक्चर् आदर्शः विश्वस्य बहूनि राष्ट्राणि प्रेरयति। ए.आई. क्षेत्रे अपि भारतः नेतृत्वं प्रदर्शयितुं अर्हति। विभिन्नसमाजाः ए.आई.-लाभं जोखिमञ्च भिन्नदृष्टिभिः अवलोकयन्ति। पूर्वाग्रह, नैतिकता, गोपनीयता, संवेदनशीलता च विषयेषु सतर्कतां धारयितव्यं। विश्वासस्य न्यूनता संस्थासु प्रक्रियासु च संकटं जन्मयितुं शक्नोति। अतः ए.आई.-युगे विश्वासस्य संरक्षणं तथा सशक्तीकरणं प्रमुखम्।”

सः अपि उवाच – “नवीनं क्रान्तिकारीं तकनीकं यदा आगच्छति, तदा विश्वसमुदायः तस्य वैश्विकविमर्शं कुर्वति। किन्तु इतिहासः सूचयति यत् कार्यं सुलभं न। अस्मिन अपि narrow स्वार्थः सामान्यहितं अधिकं प्रभावितुम् अर्हति। अतः अस्माकं पुनरपि तद् भूलं न कर्तव्यम्। एषः केवलं नीतिगत् आकांक्षायाः प्रश्नः न, प्रतिनागरिकस्य व्यक्तिगतहितस्य च विषयः अस्ति।”

“भारतः वैश्विकस्तरे ए.आई.-शासनाय उत्तरदायित्वपूर्णे उपयोगे च निरन्तरं नेतृत्वं कुर्वन् अस्ति। G20 अध्यक्षतायाम् ए.आई. सततविकासलक्ष्यानां साधनरूपेण समुपस्थापितम्। ट्रस्ट्, सेफ्टी, फेयरनेस्, अकाउंटेबिलिटी च महत्वेन निर्दिष्टम्। भारतः ‘ग्लोबल् पार्टनरशिप् ऑन् ए.आई.’ संस्थापकसदस्यः। ‘न्यू दिल्ली डिक्लेरेशन्’ मार्फत् उत्तरदायित्वपूर्णं समावेशी ए.आई.-दृष्टिकोणम् प्रस्तूतम्। ब्लेच्ली पार्क्, सियोल् च ए.आई.-शिखरसम्मेलनानि भारतः अभिगतम्। 2024 तमे पेरिस् ए.आई.-एक्शन् समिट् सह-अध्यक्षतां प्राप्नोत्। 2026 ए.आई.-इम्पैक्ट् समिट् आगामी महत्त्वपूर्णः चरणः भविष्यति।”

अन्ते विदेशमन्त्री उवाच – “एषा प्रयासस्य सफलता बहुहितधारक सहभागितायाः अधिष्ठितम्। ट्रस्ट् एण्ड् सेफ्टी इण्डिया फेस्टिवल् एतेषु समावेशिनि जनोन्मुखे संदेशे विशेषं महत्त्वं वहति। अस्मात् आयोजनात् न केवलं भारतः, अपितु वैश्विकस्तरे अपि उत्तरदायित्वपूर्णस्य तकनीकीसंवादस्य क्षेत्रे सशक्तः प्रयासः स्यात्।”

-----

हिन्दुस्थान समाचार / अंशु गुप्ता