Enter your Email Address to subscribe to our newsletters
जयपुरम्, 7 अक्टूबरमासः (हि.स.)।
शिक्षा-एवम् पंचायतिराजमन्त्रि मदन-दिलावरः मङ्गलवासरे जयपुरं आगत्य जूना-अखाडायाः आचार्यमहामण्डलेश्वर स्वामी अवधेशनन्दगिरि-महाआर्येण मिलनं कृतवान्।
स्वामी अवधेशनन्दगिरेण सह मन्त्रिणा मदन-दिलावरेण राज्ये विषयकानि बहूनि विषयाणि चर्चिता। सम्यक् अर्धघण्टपर्यन्तं सञ्चरितायां वार्तायां स्वामी महाराजेन मन्त्रिणे स्वयं कृतानि धर्मसाहित्यस्य पुस्तकेषु भेंटं दत्तम्।
उल्लेखनीयं यत् मन्त्रिणः मदन-दिलावरेण स्वामी अवधेशनन्दगिरि-महाआर्ये प्रति गभीरं श्रद्धाभावोऽस्ति।
स्वामी अवधेशनन्दगिरि-महाआर्यः—हिन्दुधर्मस्य आध्यात्मिकगुरुः, संतो, लेखकः च दार्शनिकः च। ते जूना-अखाडायाः आचार्यमहामण्डलेश्वरः सन्ति तथा जूना-अखाडायाः प्रथमपुरुषः इति गण्यन्ते।
जूना-अखाड़ा भारतदेशे नागसाधूनां प्राचीनं च महत् समूहः अस्ति। स्वामी अवधेशनन्दगिरेण लगभग दशलक्षं नागसाधूनां दीक्षा प्रदत्ता, ते तेषां प्रथमगुरुः। तेषां आश्रमः कनखल, ऋषिकेशे स्थितः।
स्वामी अवधेशनन्दगिरिः हिन्दूधर्म-आचार्य-सभा-सभाध्यक्षः च, विश्व-धार्मिक-नेतृ-विषयक-संस्थायाः बोर्डसदस्यः अपि च सन्ति।
---------------
हिन्दुस्थान समाचार