छत्तीसगढ़स्य 24 लक्षतः अधिककृषकाः एग्रीस्टैकपटलेन युक्ताः
-कृषकेभ्यः एग्रीस्टैक पटले पंजीकरणम् अनिवार्यम् रायपुरम्, 7 अक्टूबरमासः (हि.स.)।छत्तीसगढराज्यसर्वकारः कृषकानां जीवनं प्रति तन्त्रज्ञानस्य माध्यमेन सकारात्मकं परिवर्तनं आनयितुं सततम् प्रयासं करोति। अस्यै योजनायाः श्रृंखलायां इदानीं राज्ये एग्रीस्टै
एग्रीस्टैक पंजीयन


-कृषकेभ्यः एग्रीस्टैक पटले पंजीकरणम् अनिवार्यम्

रायपुरम्, 7 अक्टूबरमासः (हि.स.)।छत्तीसगढराज्यसर्वकारः कृषकानां जीवनं प्रति तन्त्रज्ञानस्य माध्यमेन सकारात्मकं परिवर्तनं आनयितुं सततम् प्रयासं करोति। अस्यै योजनायाः श्रृंखलायां इदानीं राज्ये एग्रीस्टैक्-पटलम् इति योजना शीघ्रतया कार्यान्विता भवति। अद्यावधि राज्ये चतुर्विंशतिलक्षाधिकाः कृषकाः एग्रीस्टैक्-पटले संलग्नाः भूत्वा डिजिटल्-कृषिसेवासु लाभं प्राप्नुवन्ति।

सर्वकारस्य लक्ष्यम् अस्ति यत् आगामिनि रबी-कृषिकाले यावत् राज्यस्य सर्वे पात्राणि कृषकाः अस्मिन् पोर्टले सम्यक् पंजीकृत्य लाभं सुनिश्चितं कुर्वन्तु।

एग्रीस्टैक्-पटलं भविष्यति कृषियोजनानां मेरुदण्डः इव सिद्धः भविष्यति। अस्य माध्यमेन न केवलं कृषकानां आयवृद्धिः भविष्यति, अपितु कृषिकर्म वैज्ञानिकं, योजनाबद्धं च भविष्यति।

एषः पटलं कृषकाणां कृते डिजिटल्-सार्वजनिक-संरचना अस्ति, यः कृषिसम्बद्धान् सर्वान् मुख्यजानकार्यः एकस्मिन् एव मञ्चे उपलभ्यं करोति।

एग्रीस्टैक् इति तन्त्रं सुरक्षितं डिजिटल्-प्रणाली अस्ति, यस्मिन् कृषकस्य परिचयः, भूमेः अभिलेखः, फसलविवरणं, कृषि-संबद्धाः क्रियाः च सर्वम् एकीकृतरूपेण निबद्धं भवति। एषः सर्वः डेटा कृषकस्य अनुमत्यैव साझा भवति, अतः तस्य निज-सूचना सर्वथा सुरक्षिताऽस्ति।

कृषिविभागस्य अधिकारिभ्यः प्राप्तया सूचनया अनुसारं, अस्मिन् वर्षे राज्ये सहकारी-समितीनां माध्यमेन धानविक्रयं कुर्वन्तः कृषकाः एग्रीस्टैक्-पोर्टल् इत्यस्मिन् पंजीकरणं कर्तुं अनिवार्याः कृताः सन्ति। एषः उपायः पारदर्शितां स्थापयितुं, योजनानां लाभं च प्रत्यक्षतया कृषकानां खातेषु प्रेषयितुं कृतः अस्ति।

एग्रीस्टैक्-पोर्टल्-माध्यमेन कृषकाः योजनानां, अनुदानानां, सहायाराशेः च सूचना प्रत्यक्षतया प्राप्नुवन्ति। अनेन न केवलं मध्यस्थानां भूमिका निवर्तते, अपितु लाभवितरणस्य प्रक्रिया अपि शीघ्रतरा, पारदर्शिनी च भवति।

कृषकानां कृते पंजीकरणप्रक्रिया अत्यन्तं सरलाऽस्ति। कृषकः स्व-आधारपत्रं, ऋणपुस्तिकां च गृहीत्वा समीपस्थं कॉमन्-सर्विस्-सेंटर् (सी.एस्.सी.) अथवा स्व-सहकारी-समित्यां गत्वा निःशुल्कं पंजीकरणं कर्तुं शक्नोति। संपूर्णा प्रक्रिया अल्पे कालेन सम्पन्ना भवति, ततः कृषकाय तत्क्षणं डिजिटल्-परिचयः प्रदीयते।

हिन्दुस्थान समाचार