अमितशाहेन सह अनेके नेतारः महर्षि वाल्मीकि जयन्त्याः शुभकामनाः दत्तवन्तः
नवदेहली, 07 अक्टूबरमासः (हि.स.)। महर्षिवाल्मीकिमुनिणः जयन्त्यां मङ्गलवासरे केंद्रीयगृहमन्त्री अमितशाहः, रक्षामन्त्री राजनाथसिंहः, उत्तरप्रदेशमुख्यमन्त्री योगी-आदित्यनाथः, राजस्थानमुख्यमन्त्री भजनलालशर्मा, हरियाणामुख्यमन्त्री नयाबसिंहसैनी, देहलीमुख्
महर्षि वाल्मीकि (फाइल फोटो)।


नवदेहली, 07 अक्टूबरमासः (हि.स.)। महर्षिवाल्मीकिमुनिणः जयन्त्यां मङ्गलवासरे केंद्रीयगृहमन्त्री अमितशाहः, रक्षामन्त्री राजनाथसिंहः, उत्तरप्रदेशमुख्यमन्त्री योगी-आदित्यनाथः, राजस्थानमुख्यमन्त्री भजनलालशर्मा, हरियाणामुख्यमन्त्री नयाबसिंहसैनी, देहलीमुख्यमन्त्री रेखागुप्ता, आप्-दलस्य राष्ट्रीयसंयोजकः अरविन्दकेजरीवालः इत्येते सहिताः अनेके नेतारः देशवासिभ्यः शुभाशंसनं दत्तवन्तः।

गृहमन्त्री अमितशाहः एक्स्-नामके सामाजिकमञ्चे लिखितवान् —

“आदिकविना महर्षिणा वाल्मीकिना जयन्त्याः हार्दिकाः शुभकामनाः।

प्रभोः श्रीरामस्य जीवनदर्शनं ‘रामायण’ ग्रन्थे समावेश्य सः जनजनानां प्रति मानवता, मर्यादा, धर्मश्च इत्येषां संदेशं प्रसारितवान्।

एषः पवित्रः ग्रन्थः मानवसमाजम् अनन्तकालपर्यन्तं मार्गदर्शनं करिष्यति।”

रक्षामन्त्री राजनाथसिंहः उक्तवान् —

“मर्यादा, सत्यं, धर्मश्च एतेषां आदर्शान् समग्रमानवजातिं प्रति प्रेषयन् आदिकविः महर्षिः वाल्मीकिः — तस्मै तस्य जयन्त्यां नमः।

‘रामायण’-नाम्ना महाग्रन्थेन सः प्रभोः श्रीरामस्य जीवनदर्शनं जनजनं प्रति प्रेषितवान्, समाजं च नीति-सदाचार-कर्तव्यपथेषु चलितुं प्रेरितवान्।”

लोकसभाध्यक्षः ओम् बिर्लः अपि एक्स्-मञ्चे लिखितवान् यत् —

“रामायणस्य माध्यमेन महर्षिः वाल्मीकिः प्रभोः श्रीरामस्य आदर्शचरित्रं विश्वस्य पुरतः प्रस्तुतवान्, यः सत्यस्य, धर्मस्य, न्यायस्य, नैतिकतायाश्च उच्चतममूल्यानां प्रतीकः अस्ति।

युगे युगे ‘रामायणं’ मानवजीवनं मर्यादायाः, कर्तव्यानां, त्यागस्य च प्रेरणां दत्ते।

वाल्मीकिमुनिः स्वयं प्रेरणास्वरूपः।

साधारणजनात् तपस्वित्वं प्राप्त्वा महर्षित्वं गमयन्, सः अस्मान् शिक्षयति यत् सत्सङ्गेन आत्मचिन्तनेन च जीवनपरिवर्तनं सम्भवम्।”

लोकसभायाः विपक्षनेता राहुलगान्धिः अपि लिखितवान् —

“रामायणस्य रचयिता महर्षिः वाल्मीकिः, तस्य जयन्त्यां मम शुभकामनाः।

स्वजीवनदर्शनस्य माध्यमेन सः मानवतां सत्ये, न्याये, प्रेम्णि, सद्मार्गे च चलितुं प्रेरितवान्।”

उत्तरप्रदेशमुख्यमन्त्री योगी-आदित्यनाथः संस्कृतश्लोकं “रामो विग्रहवान् धर्मः” इत्यनेन सह लेखं प्रकाशितवान् —

“समूचां मानवतां प्रभोः श्रीरामस्य आदर्शचरित्रेण परिचितां कृतवन्तं महर्षिं वाल्मीकिं सादरं नमामि।

रामायणं अस्मान् सत्य-न्याय-धर्ममार्गेषु चलितुं प्रेरयति।”

राजस्थानमुख्यमन्त्री भजनलालशर्मा अवदत् —

“महाग्रन्थस्य रामायणस्य रचनाकारं महर्षिं वाल्मीकिं तस्य जयन्त्यां कोटि-कोटिनमनं कुर्मः।

सः मानवसभ्यतां प्रभोः श्रीरामस्य आदर्शैः साक्षात्कारं करवितवान्।”

हरियाणामुख्यमन्त्री नयाबसिंहसैनी लिखितवान् —

“महाकाव्यरामायणस्य माध्यमेन महर्षिः वाल्मीकिः विश्वं भगवान् श्रीरामस्य महिम्ना परिचितं कृतवान्, धर्म-प्रेम-कर्तव्यपरायणतानां संदेशं च दत्तवान्।”

देहलीमुख्यमन्त्री रेखागुप्ता अपि एक्स्-मञ्चे शुभकामनाः दत्तवती।

सा लिखितवती —

“महर्षेः वाल्मीकिमुनिणः जयन्त्यां हार्दिकाः शुभकामनाः।

रामायणस्य माध्यमेन सः अस्मान् जीवनस्य आदर्शान् शिक्षितवान्, ये अद्यापि प्रासङ्गिकाः सन्ति।”

कांग्रेसमहासचिवा सांसदा च प्रियंकागान्धी वाड्रा एक्स्-पृष्ठे लिखितवती —

“धर्मग्रन्थस्य रामायणस्य रचनाकारं, सामाजिकपरिवर्तनसमानतायोः प्रतीकम्, आदिकविं महर्षिं वाल्मीकिं तस्य जयन्त्यां नमामि।

वाल्मीकिः दया-करुणा-प्रेम-अहिंसयोः संदेशं दत्वा मानवतायाः मार्गं दर्शितवान्।

तस्य शिक्षाः कोटिशः देशवासिनः प्रेरयन्ति।”

अरविन्दकेजरीवालः उक्तवान् —

“महर्षिः वाल्मीकिः रामायणस्य माध्यमेन समाजं धर्म-करुणा-मानवता-मार्गेषु प्रबोधितवान्।

तस्य शिक्षाः समानता-न्याय-सत्येभ्यः राष्ट्रनिर्माणस्य प्रेरणां ददाति।”

भाजपा-देहली-प्रदेशाध्यक्षः वीरेंद्रसचदेवः अपि महर्षेः वाल्मीकिमुनिणः जयन्त्यां शुभकामनाः दत्वा एक्स्-पृष्ठे लिखितवान् —

“रामायण-नामकस्य महाकाव्यस्य रचयिता, आदिकविः महर्षिः वाल्मीकिः, मानवतां सत्य- मर्यादा-कर्तव्यपरायणतायाः अमरं संदेशं दत्तवान्।

तस्य शिक्षाः अस्मान् धर्ममार्गे स्थित्वा न्याय-करुणा-समरसताभावैः अग्रे गन्तुं शिक्षयन्ति।”

हिन्दुस्थान समाचार / अंशु गुप्ता