Enter your Email Address to subscribe to our newsletters
रांची,07 अक्टूबरमासः (हि.स.)। घाटशिला उपचुनावस्य घोषणा-परन्तपि झारखण्डमुक्तिमोर्चायाः (झामुमो) विस्तीर्ण-सङ्गोष्ठी पञ्चदशे (१५) अक्टूबर् दिने आहूतं जातम्।
झामुमो अध्यक्षः तथा मुख्यमन्त्री हेमन्त् सोरेन् पञ्चदशे अक्टूबर् दिने झामुमो विस्तीर्ण-सङ्गोष्ठीं आहूतवान्। हरमू नगरे सोहराई भवने प्रातः ११ वादने आयोज्ये अस्मिन् सङ्गोष्ठीमध्ये पार्टीस्य केन्द्रीय समितेः सर्वे पदाधिकारी सदस्याः, समस्त जिलाध्यक्षाः, सचिवाः, महानगराध्यक्षाः, जिल्ला-महानगर-संयोजकाः च आमन्त्रिताः सन्ति।
अस्मिन सङ्गोष्ठीमध्ये घाटशिला उपनिर्वाचनस्य तथा बिहारविधानसभा निर्वाचनस्य विषये रणनीतिः निर्मीयते।
तत् अतिरिक्तं, दलस्य त्रयोदशस्य केन्द्रीय महाधिवेशनस्य अनन्तरम्, सङ्गठनात्मकस्थिति, वर्तमानराजनीतिकपरिस्थितिः च सदस्यता-अभियानस्य समीक्षणं भविष्यति। अयं विवरणं मंगलवासरे झामुमो प्रवक्ता विनोद् पाण्डेय द्वारा प्रदत्तम्।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता