Enter your Email Address to subscribe to our newsletters
नवदेहली, 7 अक्टूबरमासः (हि.स.)। रायबरेलीमध्ये एका दलितयुवकस्य हरिओम् वाल्मीकि नाम्नः हत्यां प्रति कांग्रेसदलः संविधानस्य, सामाजिकन्यायस्य, मानवतायाश्च मूलभावनायाः आघातं अभ्यनुशिक्षत्।
कांग्रेसाध्यक्षः मल्लिकार्जुनः खरगे, लोकसभायां विपक्षनेता च राहुलः गांधी, संयुक्तं वक्तव्यं जारीकृत्वा उक्तवन्तौ यत् रायबरेलीनगरस्य घटना देशस्य संवैधानिकसंरचनायाः, लोकतान्त्रिकआदर्शानां च विरोधिनी अस्ति। भारतस्य संविधानं प्रत्येकनागरिकाय समानत्वं, सुरक्षा च, अभिव्यक्तेः स्वातन्त्र्यं च अधिकाररूपेण दत्तवान् अस्ति।
कांग्रेसीनेतारः उक्तवन्तः यत् ते समाजस्य वञ्चितानां, दुर्बलानां, उत्पीडितानां च वर्गानां सशक्तीकरणाय निबद्धप्रतिज्ञाः सन्ति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता