लोकसभा सचिवालयः पश्चिमबंगाले स्थित सांसदेऽभिहतानां विषये प्रतिवेदनम् अपेक्षितम्
नवदेहली, 7 अक्टूबरमासः (हि.स.)। लोकसभा सचिवालयेन केन्द्रीयगृहमन्त्रालयाय पत्रं प्रेष्य पश्चिमबंगालस्य सरकारतः सांसद खगेन मुर्मु प्रति अभिहतानाम् विषयं त्रिदिनेषु तथ्यात्मकं प्रतिवेदनं मांगी सचिवालयं प्रेषयितुं निर्दिष्टम्। सूत्रैः उक्तम् यत् घटनाय
लोकसभा सचिवालयः पश्चिमबंगाले स्थित सांसदेऽभिहतानां विषये प्रतिवेदनम् अपेक्षितम्


नवदेहली, 7 अक्टूबरमासः (हि.स.)। लोकसभा सचिवालयेन केन्द्रीयगृहमन्त्रालयाय पत्रं प्रेष्य पश्चिमबंगालस्य सरकारतः सांसद खगेन मुर्मु प्रति अभिहतानाम् विषयं त्रिदिनेषु तथ्यात्मकं प्रतिवेदनं मांगी सचिवालयं प्रेषयितुं निर्दिष्टम्।

सूत्रैः उक्तम् यत् घटनायाः गंभीरता तथा सांसदस्य सुरक्षा विषये उठिताः प्रश्नाः एतत् उपायं प्रेरितवन्ति।

सांसदखगेनमुर्मुम् प्रति 6 अक्टूबर 2025 तमे दिनाङ्के पश्चिमबंगालस्य जलपाईगुड़ी जनपदस्य दुआरक्षेत्रे कतिपय स्थानीयजनैः कथितरूपेण अभिहताः। तस्मिन् समये ते बाढ्या प्रभावितेषु क्षेत्रेषु उद्धार-राहतकार्यस्य निरीक्षणं कुर्वन् आसीत्। घटनायां तेषां शिरसि गंभीरः आघातः जातः।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता