मध्यप्रदेशे राजधानीभोपालनगरे द्विदिवसीया आयुक्तजिलाधिकारी-सम्मेलनम् अद्य आरभ्यते
भोपालम्, 7 अक्टूबरमासः (हि.स.)। मध्यप्रदेशे मुख्यमंत्रीना डॉ॰ मोहन यादवस्य अध्यक्षतायाम् अद्य (मङ्गलवासरे) राजधानीभोपालनगरे कुशाभाऊ ठाकरे अन्तर्राष्ट्रीय सम्मेलनकेन्द्रे द्विदिवसीया आयुक्त–जिलाधिकारी-सम्मेलनः आयोज्यते। विषयसंयोजकाय प्रस्तुतेः कृते
मुख्यमंत्री डॉ. मोहन यादव


भोपालम्, 7 अक्टूबरमासः (हि.स.)। मध्यप्रदेशे मुख्यमंत्रीना डॉ॰ मोहन यादवस्य अध्यक्षतायाम् अद्य (मङ्गलवासरे) राजधानीभोपालनगरे कुशाभाऊ ठाकरे अन्तर्राष्ट्रीय सम्मेलनकेन्द्रे द्विदिवसीया आयुक्त–जिलाधिकारी-सम्मेलनः आयोज्यते।

विषयसंयोजकाय प्रस्तुतेः कृते अधिकतमं 20 निमेषाणां कालः निर्दिष्टः भविष्यति, प्रत्येकक्षेत्रे च राज्यसरकारायाः प्राथमिकाः निरूप्यन्ते।

राज्यसरकारस्य दृष्टिकोनानुसारं केन्द्रराज्ययोः प्रमुखयोजनानां कार्यक्रमाणां च अन्तर्गतं श्रेष्ठाः पञ्च, दुर्बलाः च पञ्च जनपदाः परीक्ष्यन्ते। सम्मेलनस्य अन्तर्गते जिलाधिकारिणां सुझावानां केन्द्रे स्थाप्य आगामिनि विशिष्टसमस्याः विषयाः च चर्चायां गम्यन्ते। तत्र मुख्यसचिवः, मुख्यमन्त्रीकार्यालयं तथा योजनाविभागः विशेषकार्यक्रमेषां समीक्षा करिष्यन्ति।

स्थानीयसंसाधनानां सदुपयोगः, नवोन्मेषः, जनसंवादस्य (VC माध्यमेन) प्रभावीप्राप्तिः, रोजगारसृजनं, कल्याणकारीयोजनासु जनानां सुलभप्रवेशः, जनजागरणं च चर्चाविषयाः भविष्यन्ति। सर्वेषां अष्टानां क्षेत्राणां कृते 75 निमेषकालः निर्दिष्टः अस्ति।

उद्घाटनसत्रं अद्य प्रातः 10.00–10.30 पर्यन्तं सामान्यप्रशासनविभागेन आरभ्यते। तत्र मुख्यमन्त्री डॉ॰ यादवः, मुख्यसचिवः अनुराग जैन च सम्बोधनं करिष्यतः। प्रथमसत्रे कृषिबागवानीपशुचिकित्सा–सहकारी विषयाणां विषये कृषिउत्पादनायुक्तेन संयोजनं कर्तुं कलेक्टरैः सह चर्चाः भविष्यन्ति।

द्वितीयसत्रे स्वास्थ्यपोषणविषये प्रमुखसचिवः स्वास्थ्यविभागस्य, सदस्यसचिवः WPC, निदेशकः NHM च सम्मिल्य चर्चां करिष्यन्ति। तृतीयसत्रे उद्योगतकनीकीशिक्षाकौशलविकासवित्तविभागाः जीलाधिकारिभिः सह रोजगार, उद्योग, निवेशविषये संवादं करिष्यन्ति।

चतुर्थसत्रे संयोजकः अपरमुख्यसचिवः शहरीविकासविषयेषु चर्चां करिष्यति। पञ्चमसत्रे संयोजकः अपरमुख्यसचिवः सामान्यप्रशासनविभागस्य, अपरमुख्यसचिवः वित्तविभागस्य, प्रमुखसचिवः राजस्व–विधिविभागयोः च सुशासनविषये विमर्शं करिष्यन्ति।

द्वितीयदिने बुधवासरे (8 अक्तूबर) प्रातः 9.30–10.15 यावत् मुख्यसचिवः, अपरमुख्यसचिवः, मुख्यमन्त्री, जनसंपर्कायुक्तः च अपेक्षासहितं विविधचर्चाः करिष्यन्ति।

षष्ठसत्रे प्रमुखसचिवः विद्यालयशिक्षाजनजातिकार्यविभागयोः विषयेषु विमर्शं करिष्यतः। सप्तमसत्रे प्रमुखसचिवः जनजाति–जनस्वास्थ्य अभियन्त्रिकी (PHE) विभागयोः कलेक्टरैः सह अनुसंधान–विकासजनजातीयगतिविधिषु चर्चां करिष्यन्ति। अन्तिमसत्रे नियमन्यायविषयेषु विमर्शः भविष्यति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता