बेगम अख्तरस्य जयंत्यां ममता बनर्जी अददात् श्रद्धांजलिं, कथितवती– “यत्तदीयं संगीतं प्रसंततिपर्यन्तं हृत्सु विराजयिष्यति”
कोलकाता, 07 अक्टूबरमासः (हि.स.)।पश्चिमबङ्गालराज्यस्य मुख्यमन्त्री ममताबनर्जी नामिका सोमवारे प्रसिद्धा ग़ज़ल-ठुमरीगायिका बेगमअख्तर-देव्याः जयन्तीसमये तस्यै श्रद्धाञ्जलिं अर्पितवती। सा स्वसन्देशे अवदत् यत् बेगमअख्तरस्य आत्मीयं संगीतं अद्यापि पीढीनां
ममता


कोलकाता, 07 अक्टूबरमासः (हि.स.)।पश्चिमबङ्गालराज्यस्य मुख्यमन्त्री ममताबनर्जी नामिका सोमवारे प्रसिद्धा ग़ज़ल-ठुमरीगायिका बेगमअख्तर-देव्याः जयन्तीसमये तस्यै श्रद्धाञ्जलिं अर्पितवती। सा स्वसन्देशे अवदत् यत् बेगमअख्तरस्य आत्मीयं संगीतं अद्यापि पीढीनां हृदयानि स्पृशति।

मुख्यमन्त्र्या ममताबनर्ज्या सामाजिकमाध्यमे “एक्स्” इत्यस्मिन् स्वस्य अधिकृतखातात् लिखितम् —“महानया ग़ज़ल-ठुमरीगायिकायै बेगमअख्तरदेव्यै तस्याः जयन्त्यां नमः। तस्याः आत्मीयं संगीतं यावत्संततीनांनां हृदयेषु स्पर्शं करिष्यति।”

बेगमअख्तर, या ‘मल्लिका-ए-ग़ज़ल्’ इति ख्याता आसीत्, भारतीयशास्त्रीयसंगीतस्य तासु महानासु विभूतिषु गण्या आसीत् या ठुमरी-दादरा-ग़ज़ल्-गायनयोः शैलिं नवोन्नतिम् अनयत्। तस्याः गायने दुःखस्य, शास्त्रीयतायाः, भावनानां च गाम्भीर्यस्य च अद्भुतं संयोजनं दृष्टुं शक्यते।

हिन्दुस्थान समाचार