निर्वाचनायोगद्वारा निर्वाचनकार्यतालिका सार्वजनिकी भवेदित्यस्य माओवादीपक्षस्य समर्थनम्
काठमांडूः, 7 अक्टूबरमासः (हि.स.)। नेपालस्य माओवादीपक्षः निर्वाचनायाः आयोगेन सर्वसाधारणनिर्वाचनस्य कार्यतालिकां प्रकाश्य स्वागतं कृतवान्। पक्षाध्यक्षः पुष्पकमलः दहालः प्रचण्डः माओवादी् नेतॄन्, कार्यकर्तॄन् च समर्थकान् निर्वाचनायै सज्जीकर्तुं आदेशं
माओवादी पार्टी पदाधिकारी की बैठक


काठमांडूः, 7 अक्टूबरमासः (हि.स.)।

नेपालस्य माओवादीपक्षः निर्वाचनायाः आयोगेन सर्वसाधारणनिर्वाचनस्य कार्यतालिकां प्रकाश्य स्वागतं कृतवान्। पक्षाध्यक्षः पुष्पकमलः दहालः प्रचण्डः माओवादी् नेतॄन्, कार्यकर्तॄन् च समर्थकान् निर्वाचनायै सज्जीकर्तुं आदेशं दत्तवान्।

राजधानीमध्ये पक्षस्य मुख्यालये मङ्गलवासरे आहूतायां पक्षपदाधिकारी-सभायां सर्वेभ्यः निर्वाचनकार्ये संलग्नत्वाय आवाहनं कृतम्। प्रचण्डः निश्चितसमये निर्वाचनं कर्तुं निर्वाचनायाः आयोगेन प्रकाशितायाः कार्यतालिकायाः स्वागतं कृतवान्।

माओवादिनः प्रवक्ता अग्नि प्रसादः सपकोटः उक्तवान् यत् आगामी प्रतिनिधिसभा-निर्वाचनस्य सफल संचालनाय भङ्ग संसदे प्रतिनिधित्वं कृत्वा राजनीतिक-पक्षैः सह चर्चायाः अपि साध्यते।

सपकोटः कथितवान् यत् माओवादी् पक्षः निर्वाचनं सुगमं कर्तुं सकारात्मकं वातावरणोत्पादयितुं सक्रियतया कार्यं करोति। प्रवक्ता सपकोटः निर्दिष्टवान् यत् निर्वाचनभागित्वे सर्वपक्षैः सर्जनात्मक-चर्चा क्रियते, या निर्वाचनेन सह अग्रेसरं सममति-संकेतं दत्ते।

माओवादीपक्षस्य मतम् यत् संघीय-लोकतांत्रिक-गणराज्यम्, संविधानं, अन्यानि च राजनीतिक-सिद्धयः रक्षितुं निर्वाचनं अनिवार्यम्। पक्षसभावरमाणे माओवादी् अध्यक्षः प्रचण्डः जोरं दत्त्वा उक्तवान् यत् निर्वाचनं निश्चिततिथ्यां कर्तव्यम्। तेन निर्वाचने सर्वाणां राजनीतिकपक्षाणां भागित्वस्य महत्वं अपि निरूपितम्।

---------------

हिन्दुस्थान समाचार