Enter your Email Address to subscribe to our newsletters
शिमला, 07 अक्टूबरमासः (हि.स.)।हिमाचलप्रदेश-कांग्रेस् मध्ये दीर्घकालीनपरिश्रमेण अनन्तरं नव-प्रदेशाध्यक्षस्य घोषणा शीघ्रं कर्तुं शक्यते। कांग्रेस्-हाईकमान् अस्मिन् विषये मुख्यमन्त्री ठाकुर् सुखविन्द्रसिंह् सुक्खू इत्यनेन विस्तीर्णं विचारविमर्शं कृतवान्।
पक्षे विगतेषु अनेकमासेषु संगठनात्मक-नियुक्तीनाम् विषये मन्थनं प्रवृत्तम् आसीत्। अद्य च संकेताः लभ्यन्ते यत् नव-प्रदेशाध्यक्षस्य नामनिर्धारण-प्रक्रिया अन्तिमचरणे अस्ति तथा कदापि घोषणा स्यात् इति सम्भाव्यते।
वर्तमानप्रदेशाध्यक्षा प्रतिभा सिंहा इत्यस्य कार्यकालः गत मे मासे समाप्तः। सा २०२२ तमे वर्षे कांग्रेस्-अध्यक्षा अभवत्, तस्या नेतृत्वे पार्टी विधानसभा-निर्वाचनं विजयी कृत्वा सत्ता-पुनरागमनं कृतवती। प्रतिभा सिंहा भूतपूर्वमुख्यमन्त्री तथा कांग्रेस्-दिग्गजनेता दिवंगत वीरभद्रसिंहस्य पत्नी सन्ति, तस्याः पुत्रः विक्रमादित्य सिंहः वर्तमानसर्वकारे मन्त्रित्वं धारयति।
कांग्रेस्-नेतृत्वं दिसम्बरमासे प्रस्तावित-पञ्चायत्-निर्वाचनात् पूर्वं नव-प्रदेशाध्यक्षस्य नियुक्तिं कर्तुम् इच्छति। यद्यपि एते निर्वाचनानि पार्टी-चिह्नेषु न योज्यन्ते, तथापि राजनीतिकदृष्ट्या अतीव महत्वपूर्णानि इति मन्यन्ते। प्रदेशे एतानि आगामी विधानसभा-निर्वाचनस्य पूर्वं मिनिविधानसभा-निर्वाचनवत् दृष्टव्याः। अस्मिन् स्थितौ संगठनस्य अधिनायकत्वं कस्य प्रदत्तव्यम् इति निर्णयः पार्टी-निमित्तं रणनीतिकदृष्ट्या महत्वपूर्णः इव जातः।
प्रदेशाध्यक्षस्य पदे मन्त्रिणः च बहवः विधायकाः प्रतिस्पर्धां कुर्वन्ति। इयं मान्यता अस्ति यत् पार्टी अद्य शिमला-संसदीय-क्षेत्रात् कश्चित् नेतारं अध्यक्षपदे नियुक्तुम् इच्छति। एषा कारणं अस्ति यत् साम्यम् ५ मंत्री वर्तमानसर्वकारे शिमला-संसदीय-क्षेत्रात्। ते यथा —शिमला-जिलात्: रोहित ठाकुर्, अनिरुद्धसिंहः, विक्रमादित्यसिंहः, सोलन-जिलात्: धनीराम् शांडिलः, सिरमौर-जिलात्: हर्षवर्धन चौहानः
एतेषु शिक्षामन्त्री रोहित ठाकुरः अध्यक्षपदे अत्यधिक अग्रसरः इति मान्यते। सः जुब्बल्-कोटखाई विधानसभाक्षेत्रस्य प्रतिनिधिः, तथा राजपूत् समुदायात् जातः, यः प्रदेशे अधिकतमः अस्ति।
पक्षस्य वरिष्ठनेता एवम् उक्तवान् यत् जातीय-क्षेत्रीय-संयोजनानि ध्यानात् गृह्य हाईकमान् संतुलितं मुखं चयनस्य पक्षे अस्ति।
अध्यक्षपदस्य प्रतिस्पर्धायां अन्ये नामानि —कसौलीविधानसभा विधायकः विनोद् सुल्तानपुरी, रेणुकाविधानसभा विधायकः तथा विधानसभा उपाध्यक्षः विनयकुमारः, ठियोगविधानसभा विधायकः कुलदीप् राठौरः
कुलदीप् राठौरः पूर्वमेव प्रदेशाध्यक्षः अभवत्, तस्य नेतृत्वे पार्टी २०२१ तमे वर्षे मण्डी लोकसभा सीट् सहित त्रीणि विधानसभा उपचुनावानि जितवती। राठौरः अपि राजपूत् समुदायात् जातः।
अनुसूचितजाति वर्गात् आगतः विनोद् सुल्तानपुरी च विनयकुमारः अपि प्रबल-दावेदारः इति मन्यन्ते। प्रदेशे राजपूतानां परं अनुसूचितजातियाः संख्या अधिकतमाऽस्ति, अतः पार्टी एतेषु वर्गेऽपि कस्यचित् अवसरं दातुं विचारं कर्तुं शक्नोति।
सूचनानुसारं नव-प्रदेशाध्यक्षस्य नियुक्तौ मुख्यमन्त्री सुक्खू-राज्ञः मतं अपि महत्वम् दत्तम्। प्रदेशकांग्रेसपक्षस्य सम्पूर्णकार्यकारिणी गतवर्षे विघटिता, यस्मात् संगठनात्मकक्रियाशीलता अतिक्षिप्ताः। पार्टी-कर्मचारिणः नव-प्रदेशाध्यक्षस्य घोषणा प्रतीक्षायाम् अतीव उत्सुकाः। मान्यता अस्ति यत् हाईकमान् शीघ्रं नामघोषणां करिष्यति, यतः पञ्चायत्-निर्वाचनात् पूर्वं संगठनं दृढं कर्तुं तथा आगामी विधानसभानिर्वाचनाय सज्जा शीघ्रतया कर्तुं शक्यते।
---------------
हिन्दुस्थान समाचार