Enter your Email Address to subscribe to our newsletters
- नवी मुंबई अंतरराष्ट्रीय विमानपत्तनस्य प्रथम चरणस्य उद्घाटनं करिष्यन्ति च मेट्रो रेखा-३ राष्ट्राय समर्पयिष्यति।
- ब्रिटिश प्रधानमन्त्रिणा कीर स्टार्मर सह द्विपक्षीय संवादं करिष्यति, ग्लोबल फिनटेक महोत्सवे मुख्य भाषणं दास्यति।
नवदेहली, 7 अक्टूबरमासः (हि.स.)। प्रधानमंत्री नरेन्द्र मोदी 8 तथा 9 अक्टूबर 2025 तिथिषु महाराष्ट्र राज्ये भ्रमणं करिष्यति। तत्र सः–नवी मुंबई अंतरराष्ट्रीय विमानपत्तनस्य प्रथम चरणस्य उद्घाटनं करिष्यति तथा मुंबईमेट्रोरेखा-3 राष्ट्राय समर्पयिष्यति। मुंबई “वन” – एकीकृत कॉमन मोबिलिटी ऐप च शुभारंभं करिष्यन्ति, यः देशस्य प्रथम एषः ऐप अस्ति, यः ११ सार्वजनिक परिवहन संचालकान् एका प्लॅटफॉर्मे संयोजयति। शॉर्ट टर्म एम्प्लॉयबिलिटी प्रोग्राम – महाराष्ट्र राज्यस्य कौशल, रोजगार, उद्यमिता च नवाचारविभागस्य उपक्रमः – च प्रारभिष्यति। एतत् कार्यक्रमः ४०० सर्वकारी आईटीआई तथा १५० तकनीकी उच्च विद्यालयेषु प्रभावीं करिष्यते। २५०० प्रशिक्षणगणः आरभ्यते, यत्र ३६४ महिलाविशेषः, ४०८ नवानि प्रौद्योगिकीयानि (एआई, आईओटी, इलेक्ट्रिक वाहन, सौर ऊर्जा, एडिटिव मैन्युफैक्चरिंग) आधारितः।
8 अक्टूबर 2025 – प्रधानमंत्री प्रातः प्रायः ३ वादने नवी मुंबई आगमिष्यति। ततः नवनिर्मितविमानपत्तनस्य निरीक्षणं करिष्यन्ति तथा ३:३० वादने औपचारिक-उद्घाटनं करिष्यति। एषः १९,६५० कोटिः रुप्यकानां व्यययुक्तः भारतस्य सर्वोत्तम हरितविमाणपत्तनम् भविष्यति। ११६० हेक्टेयर क्षेत्रे स्थितः एषः विमानपत्तनम्प्रतिवर्ष ९ कोटिः यात्रिणः तथा ३.२५ मिलियन मीट्रिक टन कार्गो संभालयितुं समर्थः भविष्यति। वॉटर टैक्सी, ऑटोमेटेड पीपल मूवर, सस्टेनेबल एविएशन फ्यूल, ४७ मेगावाट सौर ऊर्जा, ईवी बस सेवायाः पर्यावरण-अनुकूल सुविधाः अपि उपलब्धाः।
मुंबई मेट्रो रेखा-3 (फेज 2B) उद्घाटनं करिष्यन्ति, आचार्य आत्रे चौकात् कफ परेड पर्यन्तम्। १२,२०० करोड रुपये व्यययुक्तः एषः क्रमः पूर्णतया ३७,२७० कोटिः रुपये परियोजनायाः अन्तर्गत राष्ट्राय समर्पितः भविष्यति। ३३.५ कि.मी. भूमिगत रेखा २७ स्टेशन्स् माध्यमेन फैली अस्ति, प्रतिदिन १३ लाख यात्रिणः सुविधा प्राप्स्यन्ति।
9 अक्टूबरमासः 2025– प्रधानमंत्री मुंबई नगरेब्रिटिश प्रधानमन्त्रिणा कीर स्टार्मर सह द्विपक्षीय सभां करिष्यन्ति। दूनयोः नेता ‘ग्लोबल फिनटेक फेस्ट २०२५’ मुख्य भाषणं दास्यन्ति। फेस्ट विषयः – “एक उत्तम विश्वाय वित्त सशक्तकरणम् – एआई, संवर्धित बुद्धिमत्ता, नवाचार, समावेशन द्वारा”। जियो वर्ल्ड सेंटर्, मुंबई मध्ये ७५ राष्ट्राणि, १००,००० प्रतिभागिनः, ७,५०० कंपन्यः, ८०० वक्तारः, ४०० प्रदर्शकाः, ७० नियामक संस्थाः च भागं ग्रहीष्यन्ति।
एवं प्रधानमंत्री मोदी राष्ट्रस्य अधुनातन अवसंरचना, सार्वजनिक परिवहन, महिला सशक्तिकरण, कौशल विकास च नवाचारेषु प्रमुखं नेतृत्वं प्रदर्शयिष्यन्ति।
-----------
हिन्दुस्थान समाचार / अंशु गुप्ता