Enter your Email Address to subscribe to our newsletters
नवदेहली, 07 अक्टूबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदिना अद्य प्रातः देशवासिभ्यः महर्षेः वाल्मीकिनः जयन्त्याः शुभकामनाः दत्ताः। महर्षिः वाल्मीकि: संस्कृतभाषायाः आदिकविः, हिन्दूनां च महाकाव्यस्य रामायणस्य रचयिता इति प्रसिद्धः अस्ति। तस्य जीवनकथा दस्योः रूपात् महर्षेः रूपेण रूपान्तरणस्य प्रेरणादायिनी कथा अस्ति।
प्रधानमन्त्री मोदिना X (पूर्वं ट्विटर् इति) माध्यमेन तथा स्वस्य WhatsApp चैनले लिखितम्—
“सर्वेभ्यः देशवासिभ्यः महर्षेः वाल्मीकिनः जयन्त्याः हार्दिकाः शुभकामनाः। प्राचीनकालादेव अस्माकं समाजे, कुले च तस्य सात्त्विकाः आदर्शविचाराः गाढं प्रभावं कृतवन्तः। सामाजिकसमरसतायाः मूलं येन तस्य वैचारिकप्रकाशः देशवासिनः सदा आलोकयिष्यति।”
किंवदन्त्यां निर्दिष्टम्—आदिकवित्वात् पूर्वं तस्य नाम रत्नाकरः आसीत्। सः स्वकुलभरणपोषणार्थं मार्गगामिनः जनान् लुण्ठयामास। एकदा सः नारदमुनिं लुण्ठितुम् अयच्छत्। तस्मिन् समये नारदस्य उपदेशेन तस्य चित्ते परिवर्तनं जातम्। नारदेन तस्मै रामनामस्य जपः उपदिष्टः। रत्नाकरः बहुवर्षाणि यावत् कठोरं तपः अकरोत्। तस्य तपस्याकाले तस्य शरीरे दीमकानां टीकाः जाताः। संस्कृते ‘दीमकटीकः’ इति वाल्मीकः इत्युच्यते, अतः तस्मै ‘वाल्मीकि’ इति नाम प्राप्तम्।
कथ्यते यत् एकदा यदा सः गङ्गायां स्नानं कृत्वा स्थितः, तदा सः एकं आखेटकम् दृष्टवान्, यः क्रौञ्चद्वयस्य एकं पक्षिणं मारयामास। ततः सः अनायासेन एकं शापवचनं उक्तवान्—यः संस्कृतस्य प्रथमः श्लोकः अभवत्। नारदमुनिना उक्तं यत्—एतस्याः घटनायाः आधारेण रामायणं लिख्यताम्। एवं सः भगवान् रामस्य जीवनं आधृत्य महाकाव्यस्य रचनां कृतवान्। संस्कृतस्य प्रथममहाकाव्यस्य रचयिता इति कारणेन सः ‘आदिकवि’ इति प्रसिद्धः अभवत्। तपसा ज्ञानेन च सः ‘महर्षि’ इत्याख्यया सम्मानितः।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता