प्रधानमन्त्रसूर्य घर बिजली योजनायाः अन्तर्गते 10,907 कोटिरुप्यकाणाम् ऋणमनुमतम् - वित्‍तमंत्रालयः
नवदिल्‍ली, 07 अक्‍ टूबरमासः (हि.स)। प्रधानमन्त्री सूर्यगृह-मुफ्तविद्युत्-योजनायाः (पीएमएसजीएमबीवाई) ऋणसमाचारः। सार्वजनिकक्षेत्र-वित्तकोषाः प्रधानमन्त्रिसूर्यगृह-मुफ्तविद्युत्-योजनायाः (पीएमएसजीएमबीवाई) अन्तर्गत १०,९०७ कोट्यधिकं रिणं पञ्चलक्षात् अ
वित्‍त मंत्रालय के लोगो का प्रतीकात्‍मक चित्र


नवदिल्‍ली, 07 अक्‍ टूबरमासः (हि.स)।

प्रधानमन्त्री सूर्यगृह-मुफ्तविद्युत्-योजनायाः (पीएमएसजीएमबीवाई) ऋणसमाचारः।

सार्वजनिकक्षेत्र-वित्तकोषाः प्रधानमन्त्रिसूर्यगृह-मुफ्तविद्युत्-योजनायाः (पीएमएसजीएमबीवाई) अन्तर्गत १०,९०७ कोट्यधिकं रिणं पञ्चलक्षात् अधिकानां लाभार्थिनां कृते स्वीकृतवन्ति। अस्य योजनायाः लक्ष्यं रूफटॉप् (अर्थात् गृहस्य छत्ते) सौर-प्रणालीनि स्थाप्य गृहाणि स्वयमेव विद्युत् उत्पादयितुं समर्थानि कर्तुं च।

वित्तमन्त्रालयेन मङ्गलवासरे विज्ञप्तौ उल्लिखितम् — पीएमएसजीएमबीवाई रिणवितरणस्य प्रक्रियायाः सुव्यवस्थां कृत्वा, न्यूनब्याजदरमानेन गिरवीरहितं किफायती-रिणं प्रदत्त्वा कार्यान्वितं वर्तते। एषा योजना सार्वजनिकक्षेत्र-वित्तकोषैः (पीएसबी) सुलभवित्तसहाय्यया समर्थिता।

मन्त्रालयस्य आधिकारिकवक्तव्ये उक्तम् — “सप्तम्बर् २०२५ पर्यन्तं सार्वजनिकक्षेत्र-वित्तकोषैः १०,९०७ कोट्यधिकं रिणविनियोगं ५.७९ लक्षात् अधिकेषु लाभार्थिषु अनुमोदितम्, यत् रूफटॉप्-सौर-प्रणालीनि स्थापयन्तः लाभार्थिनः वित्तीयसहाय्यं प्राप्नुवन्ति।”

अस्य ऋणवितरणस्य प्रक्रिया सुलभं पोर्टलं द्वारा सम्पूर्णा। वित्तमन्त्रालयेन निर्दिष्टम् — पीएमएसजीएमबीवाई राष्ट्रियपोर्टल् pmsuryaghar.gov.in सञ्ज्ञायाः सह संयोजिता। अस्यां प्रणालीं लाभार्थिनां कृते निर्बाधं डिजिटल् आवेदनप्रक्रिया, उत्तम उपयोगकर्ता अनुभवः, च डेटा-आधारित निर्णय प्रक्रिया सुनिश्चिता।

अस्मिन् आदर्श-ऋण-योजनायाम् मुख्यलाभाः सम्पत्तिसम्बद्धं जमानतविनैव प्रतिस्पर्धीब्याजे २ लक्षपर्यन्तं ऋणं विद्युत् व्ययस्य अनुरूपं दीर्घकालीनं पुनर्भुगतानं भुक्तेः ६ मासानां स्थगनकालः,आवेदकस्य न्यूनतमं योगदानं, स्वघोषणाधारितं डिजिटल् स्वीकृति-प्रक्रिया।

एवं प्रधानमंत्री सूर्यगृह-मुफ्तविद्युत्-योजना लाभार्थिनां वित्तीयसहाय्यं सुलभतया प्रदत्तुम् सक्षमम् अस्ति।

---------------

हिन्दुस्थान समाचार