Enter your Email Address to subscribe to our newsletters
कोलकाता, 07 अक्टूबरमासः (हि. स.)। पश्चिमबंगालस्य मुख्यमन्त्री ममता बनर्जी सोमवासरे रात्रौ प्रधानंमन्त्री मोदीमहोदयस्य उक्तवाक्यस्य तीव्रं समीक्षां कृत्वा भाषितवती, यस्मिन् जलपाईगुड़ी जिले नागराकाटायां भा.ज.पा. सांसदः खगेनमुर्मू च विधायकः शंकरघोषयोः च उपरि आक्रमणं जातं तस्य दोषं राज्यसर्वकारेण तृणमूलकांग्रेस उत्तरदायिनी इति कथितम् आसीत्।
ममताबनर्जी स्वसामाजिकमाध्यमे 'एक्स' सोमवासरार्धरात्रे प्रकाशितवक्तव्ये उक्तवती – “प्रधानमन्त्री महोदयः निरीक्षणं वा तथ्याणां प्रतीक्षां कृत्वा विना, उत्तरबंगालस्य प्राकृतिक आपदां राजकारणेन संयुक्तां कृत्वा राजनीतिकरणं कृतवन्तः। एषः दुर्भाग्यजनकः च गभीरं चिन्तायुक्तः विषयः। यदा उत्तरबंगालजनाः बाढि-भूस्खलनविभीषिकया क्लेशं वहन्ति, तदा राजनीति कर्तुं अति असंवेदनशीलम्।”
मुख्यमन्त्री ममता बनर्जी एतत् अपि उक्तवती – “भा.ज.पा. नेता: स्थानीयप्रशासनं सूचना विना केंद्रीयबलैः सह जनसमूहेन सहितभ्रमणं कृतवन्तः, यस्मात् उद्धारकार्ये बाधा उत्पन्ना अभवत्।”
प्रधानमन्त्री महोदयेन तृणमूल कांग्रेसः राज्यसर्वकारश्च प्रत्यक्षं दोषिनः इति कथ्यते तस्मिन् ममताबनर्जी उक्तवती – “प्रधानमन्त्री महोदयः प्रमाणितसाक्ष्यम्, वैधानिकपरीक्षणम् अथवा प्रशासनिकप्रतिवेदनम् प्रतीक्षां विना आरोपान् निरूपितवन्तः। लोकतन्त्रे नियमस्य स्वगत्यां सञ्चलनं योग्यं, दोषनिर्णयस्य अधिकारः केवलं न्यायिकप्रक्रियायाम् अस्ति, न तु राजनीतिकवक्तव्ये।”
हिन्दुस्थान समाचार / अंशु गुप्ता