Enter your Email Address to subscribe to our newsletters
गौतम बुद्ध नगरम्, 7 अक्टूबरमासः (हि.स.)।आगामिनि शुक्रवासरे करवाचौथव्रतम् अस्ति। स्वपतिनां दीर्घायुष्यार्थं व्रतं कुर्वन्त्यः नार्यः अस्याः कृते तयारीं कर्तुं आरब्धवन्त्यः। अस्य व्रतस्य निमित्तं नगरेषु मॉल्-कस्बेषु च विपणिषु च उत्साहो दृश्यते।
दशमे अक्तूबरमासदिनाङ्के व्रतम् अस्ति, यस्य कृते नार्यः बाजारं गत्वा क्रयं कुर्वन्ति। श्रृङ्गारसामग्री, चूडिकाः, आभरणानि, वस्त्राणि, करवाः, व्रतकथाचित्राणि इत्यादीनां क्रयः प्रचुरः दृश्यते। मङ्गलवासरे वर्षायामपि नार्यः क्रयार्थं आगताः। पूजनसामग्री-श्रृङ्गारवस्तूनां च अतिरिक्तेषु अन्येषां अपि दुकानेषु ग्राहकाश्च निकुंजिताः।
मङ्गलवासरे नगरस्य सेक्टर–१८, अट्टामार्केट्, सेक्टर–६२, ५० च इत्यादिषु विपणिषु विशेषा चञ्चलता दृष्टा। व्यापारी नरेशकुच्छल नामकः उक्तवान् यत् अस्मिन् वर्षे गतवर्षस्य तुलनेन विक्रयः २०–२५ प्रतिशतं वर्धिष्यते इति अपेक्षा। अधुना एव डिज़ाइनर्-शाटिकानां रेडीमेड्-सूट्स्-नामकवस्त्राणां च सर्वाधिकं माँगास्ति। कृत्रिमाभरणेषु च बङ्गल्स्-दुकानेषु ग्राहकाश्च सुबृहत्सङ्घेन आगताः।
ऑनलाइन्-मञ्चेषु अपि करवाचौथसम्बद्धवस्तूनां विक्रयः शीघ्रतया वर्धते। बाजारेषु सुरक्षाव्यवस्थां दृष्ट्वा पोलिस्-विभागेन गश्त् (पर्यटनसेवा) वर्धिता। यातायात्-पोलिस् अपि जनसमूहमुख्येषु स्थलेषु विशेषव्यवस्थाः कृतवती, यत् ग्राहकेषु कश्चित् असुविधा न भवेत्। उत्सवस्य निमित्तं नगरं सर्वत्र हर्षोल्लासपूर्णं दृश्यते। नार्यः व्रतस्य तयारीं कुर्वन्त्यः सन्ति, सौन्दर्यगृहेषु (ब्यूटी पार्लर) सैलून्-नामकेषु च अपॉइन्ट्मेण्ट्स्-नामकस्य अधिक्यम् अस्ति।
ग्राम्यप्रदेशेषु अपि, यथा रबुपुरस्य मुख्यविपणौ नवविपणौ च मङ्गलवासरे दिवसभरं नार्यः समागत्य भीमां भीडं निर्मितवन्त्यः। ताः करवाचौथव्रते प्रयुज्यमानां पूजनसामग्रीं, सिन्दूरं, रोलीं, जलपात्रं, शुष्कमेवानि, मृन्मयान् दीपकान् च अन्यां च सामग्रीं क्रयन्ति स्म। आभरणवस्त्राणां पारम्परिकसज्जावस्तूनां च दुकानेषु अपि भीडः अद्भुतः आसीत्।
आपणिकाःवदन्ति यत् अस्मिन् वर्षे विक्रयः गतवर्षात् श्रेष्ठः भविष्यति। प्रभाते आरब्धया वर्षायामपि नार्यः उत्साहं न त्यक्तवन्त्यः। बिलासुपुर-कस्बस्य स्थानीयाः नार्यः बाजारं गत्वा क्रयं कृतवन्त्यः। ताः अवदन् यत् करवाचौथव्रतस्य विशेषं महत्त्वं भवति। दादरी-सूर्यपुर-आदिषु क्षेत्रेषु अपि नार्यः प्रभातकालात् एव विपणिं प्रति आगत्य समूहम् अकरोत्। केचन नार्यः उक्तवन्त्यः यत् व्यापारी बोहनीकाले युक्तं मूल्यं निर्दिशन्ति, अतः ते प्रातःकाले एव क्रयार्थं आगत्य सन्ति।
---------------
हिन्दुस्थान समाचार