Enter your Email Address to subscribe to our newsletters
देहरादूनम्, 7 अक्टूबरमासः (हि.स.)। उत्तराखण्डप्रदेशे वर्षा अनवरता प्रवर्तते। बद्रीनाथ, केदारनाथ, गंगोत्री, यमुनोत्री, हेमकुंड साहिब क्षेत्रेषु हिमवृष्ट्या कारणेन पर्वतप्रदेशे शीतिः वृद्धिं प्राप्तवती। समतलजनपदेऽपि वर्षायाः प्रभावेन शीतिः आरभिता।
मौसमविभागेन अद्य प्रदेशस्य अधिकांशजनपदेषु वर्षायाः चेतावनी घोषितः।
सोमवारप्रभातेऽवस्थायाम् रुक्-रुक् कृत्वा वर्षा अनवरता प्रवर्तते। केदारनाथ, बद्रीनाथ, गंगोत्री, यमुनोत्री च हेमकुंड साहिब च सर्वे उच्चप्रदेशाः हिमवृष्ट्या सर्दाः जाताः। गंगोत्री-यमुनोत्री धाम्नः पार्श्वेषु शिखराणि हिमेन आवृतानि।
हिमवृष्ट्याः अनन्तरं धामेषु शीतिः अपि वृद्धिं प्राप्तवती। देश-विदेशात् आगताः तीर्थयात्री हिमवृष्टेः आनन्दं अनुभवन्ति। हिमवृष्ट्याः कारणेन हेलिकॉप्टरसेवाः अपि प्रस्थानं न कुर्वन्ति। शीतं न्यूनं कर्तुं अलावव्यवस्था च यात्रिणां स्वास्थ्यसंबद्धाः सुविधाः च धामेषु सुनिश्चिताः।
मौसमविभागस्य पूर्वानुमानः:
राज्यस्य सर्वेषु जनपदेषु अधिकांशस्थानेषु स्वल्प-मध्यमं वर्षा गर्जनसहित वर्षणसम्भाव्यते। ३५०० मीटर अथवा तस्याधिकं ऊर्ध्वप्रदेशेषु हिमवृष्टिः सम्भाव्यते। पिथौरागढ़, बागेश्वर, उत्तरकाशी, रुद्रप्रयाग, चमोली जनपदेः कतिपयेषु स्थलेषु तीव्रवर्षा च हिमवृष्टिः (३५०० मीटरात् अधस्तात्) सम्भाव्यते।
------
हिन्दुस्थान समाचार / अंशु गुप्ता