Enter your Email Address to subscribe to our newsletters
कोलकाता, 07 अक्टूबरमासः (हि.स.)।स्टील् अथॉरिटी ऑफ़् इन्डिया लिमीटेड् (S.A.I.L., C.M.O.) मुख्यालये कोलकातायाम् आयोजितस्य हिन्दी-पखवाडा २०२५ समापनं सोमवासरे भव्ये समारोहैः सम्पन्नम्।
‘हिन्दी हमारी राजभाषा, हमारा गौरव’ इति विषयस्य अधिष्ठानेन एषः आयोजनं १४ सप्टेम्बर् हिन्दी-दिनस्य अवसरं आरभ्यत्, यस्य उद्देश्यं कार्यालयिकेऽपि दैैनिकेऽपि कार्येषु हिन्दीभाषायाः प्रयोगं प्रवर्तयितुम् आसीत्।
संस्थायाः ओरतः मंगलवासरे प्रभाते प्रकाशिते विज्ञप्तौ उक्तम् — समापनसमारोहस्य अध्यक्षतां कार्यपालकनिदेशकः (वित्त-लेखा) एस. के. शर्मा कृतवान्, यत्र कार्यपालकनिदेशकः (विपणन) अभिजीत कुमारः विशेष-अतिथेः रूपेण उपस्थितः आसन्।
शर्मणा तेन भाषणे हिन्दीभाषायाः वृद्धिमत्त्वम् तथा राष्ट्रीयैक्ये तस्य भूमिका प्रकाश्य, उक्तम् — “हिन्दी अस्माकं साझा-संस्कृति-संपदा च प्रतीकः अस्ति, यां केवलं भाषां न, किन्तु सांस्कृतिक-धारायाः रूपेण च प्रवर्तयितुं आवश्यकम्।”
अभिजीतकुमारः अपि उक्तवान् — “हिन्द्याः प्रति उत्साहः केवलं पखवाडायाः सीमायाम् न, वर्षपर्यन्तं कार्य-संस्कृतेः अङ्गः भवतु।”
एषा पखवाडायाम् हिन्द्याः प्रति रुचिं वर्धयितुम् काव्यपाठः, अनुवादः, पत्रलेखनम्, अन्ताक्षरी, श्रुतलेखनम्, हिन्दी प्रश्नोत्तरी इत्यादयः विविधाः प्रतियोगिताः आयोजिता:, यस्मिन् अधिकारी-कार्मिकाः उत्साहपूर्वकं भागं ग्रहीतवन्तः।
समापनसमारोहः विजेतॄणां प्रशस्तिपत्रैः स्मृतिचिह्नैश्च सम्मानं प्रदत्तवान्।कार्यपालकनिदेशकः (वित्त-लेखा) एस. के. शर्मा, कार्यपालकनिदेशकः (विपणन) अभिजीत कुमारः, च मुख्यमहाप्रबंधकाः संयुक्तरूपेण विजेतॄणां च राजभाषा हिन्दी मध्ये उत्कृष्टं कार्यं कृतवत्यः कर्मचारिणां च सम्मानं कृतवन्तः।
समारोहस्य अन्ते राजभाषा-अधिकारी अजयशंकर मिश्रः सर्वान् गणमान्य-कार्मिकान्, प्रतिभागिनः सहयोगिनश्च धन्यवादप्रकाशनं कृतवान्।पखवाडायाः सफल-आयोजनं संचालनं च कार्ये कपिलप्रसादः सावः, अनूपकुमारः, डॉ. अमितकुमारः दीक्षितः इत्येषां महत्वपूर्णं योगदानम् आसीत्।
हिन्दुस्थान समाचार