Enter your Email Address to subscribe to our newsletters
चित्तौड़गढ़म्, 7 अक्टूबरमासः (हि.स.)।जनपदस्य घोसुण्डा-नामककस्बे सोमवासरे नावविहारस्य आयोजनम् अभवत्। तस्मिन् अवसरे भगवान् कृष्णस्य बाललीलाः अपि आचरिताः। अस्मिन् उत्सवे विशालः जनसमूहो ग्रामात् आगतः। एषा परम्परा अस्ति यत् प्रायः चतुश्चत्वारिंशदधिक-चतुःशतवर्षपूर्वं भगवान् श्रीकृष्णः कोढी-साधोः (रोगिणः) रूपेण एकस्य भक्तस्य गृहे आगत्य अन्नं भुक्तवन्तः। ततः स्वस्य मयूरपिच्छमुकुटं स्मृतिचिह्नरूपेण दत्वा गतवन्तः, यस्य दर्शनं केवलं त्रिदिनानि एव भवति।
घोसुण्डावासी भगतपरिवारस्य राजू काबरानामकः उक्तवान् —
“शरद्पूर्णिमायाः अवसरे अत्र त्रिदिनात्मकं लालजी–कानजी (बलराम–कृष्ण) नामकं मेलनं आयोज्यते। मुख्यः दिवसः शरद्पूर्णिमा एव। ग्रामस्य बहिः स्थिते तालेपारे मेला भवति तथा च तस्मिन् जले नावविहारलीला अपि क्रियते। सोमवासरे अपि अत्र एकः शोभायात्रा ग्रामात् आरभ्य तडागपारं यावत् गता। तत्र मृदङ्गध्वनिना बांसनिर्मितनावे भगवानः कृष्णस्य लीलाः आचरिताः। भक्तानां दर्शनार्थं भगवानः कृष्णस्य मयूरपिच्छमुकुटः अपि प्रदर्शितः, यस्य दर्शनार्थं सहस्रशः श्रद्धालवः भगतगृहम् आगत्य नमस्कृतवन्तः।”
आयोजनस्य कारणं वर्णयन् राजू काबरः उक्तवान् यत्“प्रायः ४२५ वर्षपूर्वं अस्माकं वंशे गोविन्ददासजी नामकः भक्तः आसीत्। तस्मिन् काले भगवान् कृष्णः तस्मै साक्षात् दर्शनं दत्त्वा परीक्षां च कृतवन्तः। ते कोढी-साधुरूपेण ग्रामं आगत्य, ग्रामजनैः उपहसिताः, भगतगृहं प्रति प्रेषिताः। तत्र तस्मै जौरोटी-कढी नामकेन अन्नेन भोज्यं दत्तम्। भगवानः प्रसन्नः भूत्वा दर्शनं दत्तवन्तः। भगतेन उक्तं यत् ‘मत्कथां जनाः न विश्वास्यन्ति’। तदा भगवान् ग्रामजनान् अपि दर्शनं दत्त्वा स्मृतिचिह्नरूपेण स्वमुकुटं दत्वा गतवन्तः। तस्मात् आरभ्य एषः त्रिदिनात्मकः उत्सवः परम्परया आयोज्यते। तत्र भगवानः कृष्णबलरामयोः लीलानां नाट्यरूपेण प्रस्तुतिर्भवति। मुख्ये दिने, शरद्पूर्णिमायां, जलमध्ये लालजी–कानजी नावायाम् आसनं स्थाप्य जलविहारः क्रियते। ततः विशेषपूजनं भवति।”
राजू काबरः एव अवदत्यत्
एषा अपि परम्परा अस्ति यत् एते त्रिदिनानि भगवान् ग्रामे एव वसन्ति। तस्मात् ग्रामवासिनः एतेषु त्रिषु दिनेभ्यः ग्रामस्य पञ्चकोसपर्यन्तं पदयात्रां कुर्वन्ति। भगवान् कस्यापि रूपेण मिलितुं शक्यः। वर्षे वर्षे एषा जलविहारयात्रा पदाति एव सम्पन्ना भवति।”
सः अपि उक्तवान् यत्“पूर्णवर्षे केवलं एतेषु त्रिषु दिनेभ्यः एव भगवानः कृष्णस्य मयूरपिच्छमुकुटस्य दर्शनं क्रियते। ये श्रद्धालवः मेलायां आगच्छन्ति, ते अस्य मुकुटस्य दर्शनं कुर्वन्ति। आयोजनस्य समाप्त्यनन्तरं पुनः अग्रिमवर्षे एव एतत् मुकुटं प्रदर्श्यते।”
---------------
हिन्दुस्थान समाचार