Enter your Email Address to subscribe to our newsletters
शिलिगुडी, 08 अक्टूबरमासः (हि.स.)। नागराकाटायां भारतीयजनतापक्षस्य (भाजपा) सांसदः खगेन-मुर्मू इत्यस्य उपरि जातस्य आक्रमणस्य विषये लोकसभाध्यक्षः ओम् बिर्लः पश्चिमबङ्गसर्वकारात् विस्तृतं प्रतिवेदनम् आह्वानितवान्। एतस्य सूचना केंद्रीय-संसदीयकार्य-मन्त्री किरें-रिजिजुना मङ्गलवासरे दत्ता।
केंद्रीय-मन्त्री रिजिजु मङ्गलवासरप्रभाते बागडोग्रा विमानपत्तने आगत्य, ततः विपक्षनेता शुभेन्दु अधिकारीना सह मार्गेण मिरिक्-प्रदेशं प्रति गतवान्। ततः पूर्वं पत्रकारैः सह संवादे सः उक्तवान् यत् सः प्रधानमन्त्रिणः नरेन्द्रमोदीनः प्रतिनिधिरूपेण उत्तरबङ्गं प्राप्तवान्, यत् भूस्खलन-जलप्लावनयोः कारणेन जातां विनाशं परीक्षेत, मृतजनानां बान्धवेषु तथा पीडितपरिवारैः सह मेलनं च।
दार्जिलिङ्-सांसदः राजू-बिष्टः अवदत् यत् रिजिजुः मङ्गलवासरे बहुषु कार्यक्रमेषु भागं ग्रहिष्यति, सः शिलिगुडी-नगरे रात्रौ निवत्स्यति, बुधवासरे च बिजनबाड़ी गत्वा तत्रस्थितिं निरीक्षिष्यति।
ज्ञातव्यं यत् सोमवासरे जलपाइगुडी-जनपदे नागराकाटा-प्रदेशे राहतवितरणकाले भाजपा-सांसदः खगेन-मुर्मू विधायकः शङ्कर घोषः च आक्रमितौ आस्ताम्। तस्मिन् समये खगेन-मुर्मोः मुखे ईंटा पतित्वा घातं कृतवती, यदा शङ्कर घोषः अपि ताडनप्रहाराभ्यां पीडितः अभवत्।
एतस्मिन् प्रकरणे केंद्रीयमन्त्री रिजिजुना उक्तं यत् लोकसभाध्यक्षः ओम् बिर्लः सोमवासरे एव राज्यसर्वकारं प्रति सूचना प्रेष्य प्रतिवेदनं याचितवान्। यदि प्रतिवेदनदाने विलम्बः भविष्यति, तर्हि विशेषाधिकार-हननस्य प्रावधानानुसारं कार्यवाही भविष्यति।
सः अपि उक्तवान् यत् एषः विषयः केवलं सांसदविधायकोः न, किन्तु प्रत्येकनागरिकस्य सुरक्षां स्पृशति। अतः यदि प्रतिवेदनदाने विलम्बः क्रियते, तर्हि नियमानुसारं आवश्यककार्यवाही भविष्यति।
उल्लेखनीयं यत् प्रधानमन्त्री नरेन्द्रमोदीना अपि सोमवासरे रात्रौ सामाजिकमाध्यम-मञ्चे “एक्स” इत्यस्मिन् बाङ्ग्ला-भाषया च आङ्ग्ल-भाषया च लेखं प्रकाशित्य अस्य आक्रमणस्य तीव्रं निन्दनं कृतम्, राज्यसर्वकारं च सत्तारूढं दलं तृणमूल-कांग्रेसं च दोषिणौ निर्दिष्टवन्तः। तस्य लेखस्य द्वाभ्यां होराभ्याम् अनन्तरं मुख्यमन्त्री ममता बनर्जी तस्मिन्नेव मञ्चे प्रत्युत्तररूपेण लिखित्वा उक्तवती यत् प्रधानमन्त्री उत्तरबङ्गस्य प्राकृतिक-आपदायामपि राजनीति करोतिः।
संयोगवशात् मुख्यमन्त्री ममता बनर्जी अपि मङ्गलवासरे मिरिक्-प्रदेशस्य आपदाग्रस्तेषु स्थलेषु आगत्य तत्रस्थितिं परीक्ष्य अवलोकनं कृतवती।
हिन्दुस्थान समाचार / अंशु गुप्ता