उत्तर बंगाले जलप्लावनेन हाहाकारो, शैथिला सर्वकारीव्यवस्था - शुभेंदुः
सिलीगुड़ी, 7 अक्टूबरमासः (हि.स.)।उत्तरबङ्गालप्रदेशे प्रवृत्तया प्रलयपीडायां यत्र जनाः गतद्विदिनात् आहार-जल-निवास-अभावेन क्लेशं अनुभवन्ति, तत्र अस्मिन् संकटकाले प्रशासनस्य शासनस्य च अनुपस्थितिः विषये प्रश्नाः उद्भवन्ति। वरिष्ठभारतीयजनतापक्षविधायकः
Suvendu


सिलीगुड़ी, 7 अक्टूबरमासः (हि.स.)।उत्तरबङ्गालप्रदेशे प्रवृत्तया प्रलयपीडायां यत्र जनाः गतद्विदिनात् आहार-जल-निवास-अभावेन क्लेशं अनुभवन्ति, तत्र अस्मिन् संकटकाले प्रशासनस्य शासनस्य च अनुपस्थितिः विषये प्रश्नाः उद्भवन्ति।

वरिष्ठभारतीयजनतापक्षविधायकः विपक्षनेता च शुभेन्दुः अधिकारी नामकः सामाजिकमाध्यमे लिखितवान् यत् उत्तरबङ्गालस्य प्रलयपीडितेषु प्रदेशेषु सरकारीसहाय्यस्य कश्चित् दृढः उपक्रमः न दृश्यते। सः अवदत् यत् अस्मिन् संकटकाले भाजपायाः विधायकाः, सांसदाः, कार्यकर्तारश्च निरन्तरं जनसहाय्यकार्यम् आचरन्ति।

शुभेन्दुः अधिकारी मङ्गलवासरे प्रातः ट्वीट् कृत्वा लिखितवान् —“भारतीयजनतापक्षकार्यकर्तारः प्रलयपीडितजनान् प्रति राहतसामग्रीप्रेषणम्, आहार-जलव्यवस्था, औषधोपलभ्यता, सुरक्षितनिवासकेंद्रनिर्माणं च कुर्वन्तः सक्रियं दायित्वं वहन्ति।”

सः अपि उक्तवान् यत् भारतीयजनतापक्षस्य प्रदेशाध्यक्षः सांसदश्च शमिकभट्टाचार्य नामकः स्वयं प्रभावितप्रदेशेषु उपस्थितः अस्ति, सः रक्षणवितरणात् आरभ्य आवश्यकसेवानां पर्यवेक्षणपर्यन्तं सर्वकार्येषु निरीक्षणं करोति।

भारतीयजनतापक्षस्य पक्षतः उक्तम् अस्ति यत् तस्याः पक्षस्य कार्यकर्तारः अस्मिन् कठिनकाले नित्यं पीडितैः सह तिष्ठन्ति, सर्वथा सहाय्यं च करिष्यन्ति। तदन्ये स्थानीयजनाः त्वरितं प्रशासनात् राहतं पुनर्वासं च याचन्ति।

हिन्दुस्थान समाचार