भारत-अमेरिका व्यापार सहमति वार्ता नवंबरमासे पूरयीतुं संभावना : पीयूष गोयलः
दोहा, 07 अक्‍ टूबरमासः (हि.स)।केंद्रीयवाणिज्येच्छा तथा उद्योगमन्त्री पीयूषगोयलः मङ्गलवासरे उक्तवान् यत् भारतः अमेरिकादेशश्च प्रस्तावित-द्विपक्षीय-वाणिज्यसहमतौ विषये निरन्तरं संवादं कुर्वन्ति। गोयलः उक्तवान् यत् नवम्बर् मासे वार्ता पूर्णतां प्राप्स
दोहा में एक बैठक के दौरान प्रेस को संबोधित करते पीयूष गोयल


दोहा, 07 अक्‍ टूबरमासः (हि.स)।केंद्रीयवाणिज्येच्छा तथा उद्योगमन्त्री पीयूषगोयलः मङ्गलवासरे उक्तवान् यत् भारतः अमेरिकादेशश्च प्रस्तावित-द्विपक्षीय-वाणिज्यसहमतौ विषये निरन्तरं संवादं कुर्वन्ति। गोयलः उक्तवान् यत् नवम्बर् मासे वार्ता पूर्णतां प्राप्स्यति इति सर्वा संभावना अस्ति।

केंद्रीयवाणिज्यमन्त्रिणः दोहायाम् माध्यमसमक्ष भाषते — “युष्माभिः ज्ञातं यत् अमेरिकीसर्वकारः अस्मिन समये शटडाउन्-मोडेऽस्ति। अतः, वयं निरीक्ष्यं कर्तुम् आवश्यकं यत् संवादः कथं, कुत्र, कदा च सम्भवति।”

पीयूषगोयलः उक्तवान् — “मम अभिप्रायः यत् कतरे भारतीयव्यवसायैः सह साझेदारीं आकर्षयितुं अत्र महती उत्साहः दृश्यते।”

गोयलः कतरे आधिकारिकयात्रायाः कृते अद्य दोहायाम् उपस्थितः। ते व्यापारिकप्रतिनिधिमण्डलं नेतृत्व्य, द्वयोः राष्ट्रयोः मध्ये वाणिज्य-निवेश-संबंधानां संवर्धनाय उपायेषु संवादं कुर्वन्ति। ते उक्तवान् — “वयं अमेरिका-देशेन सह द्विपक्षीय-वाणिज्यसहमतिविषये निरन्तरं संवादं कुर्मः, विभिन्नस्तरेषु वार्ता जारी अस्ति। शीघ्रमेव वयं अधिकं जानकारीं प्रदास्याम यथा वयं एतत् कथं अग्रे नेतुं चिन्तयामः।”

---------------

हिन्दुस्थान समाचार