Enter your Email Address to subscribe to our newsletters
दोहा, 07 अक् टूबरमासः (हि.स)।केंद्रीयवाणिज्येच्छा तथा उद्योगमन्त्री पीयूषगोयलः मङ्गलवासरे उक्तवान् यत् भारतः अमेरिकादेशश्च प्रस्तावित-द्विपक्षीय-वाणिज्यसहमतौ विषये निरन्तरं संवादं कुर्वन्ति। गोयलः उक्तवान् यत् नवम्बर् मासे वार्ता पूर्णतां प्राप्स्यति इति सर्वा संभावना अस्ति।
केंद्रीयवाणिज्यमन्त्रिणः दोहायाम् माध्यमसमक्ष भाषते — “युष्माभिः ज्ञातं यत् अमेरिकीसर्वकारः अस्मिन समये शटडाउन्-मोडेऽस्ति। अतः, वयं निरीक्ष्यं कर्तुम् आवश्यकं यत् संवादः कथं, कुत्र, कदा च सम्भवति।”
पीयूषगोयलः उक्तवान् — “मम अभिप्रायः यत् कतरे भारतीयव्यवसायैः सह साझेदारीं आकर्षयितुं अत्र महती उत्साहः दृश्यते।”
गोयलः कतरे आधिकारिकयात्रायाः कृते अद्य दोहायाम् उपस्थितः। ते व्यापारिकप्रतिनिधिमण्डलं नेतृत्व्य, द्वयोः राष्ट्रयोः मध्ये वाणिज्य-निवेश-संबंधानां संवर्धनाय उपायेषु संवादं कुर्वन्ति। ते उक्तवान् — “वयं अमेरिका-देशेन सह द्विपक्षीय-वाणिज्यसहमतिविषये निरन्तरं संवादं कुर्मः, विभिन्नस्तरेषु वार्ता जारी अस्ति। शीघ्रमेव वयं अधिकं जानकारीं प्रदास्याम यथा वयं एतत् कथं अग्रे नेतुं चिन्तयामः।”
---------------
हिन्दुस्थान समाचार