Enter your Email Address to subscribe to our newsletters
सिलीगुडी, 07 अक्टुबरमासः (हि.स.)। पश्चिमबङ्गराज्यस्य राज्यपालः सी.वी. आनन्दबोसः जलपायगुडी-जनपदस्य नागराकाटा-प्रदेशे जातस्य आक्रमणस्य प्रसङ्गे आहतयोः भारतीयजनतापक्षस्य सांसदस्य खगेनमुर्मू, विधायकस्य च शङ्करघोषस्य साक्षात्करणं कृत्वा तयोः स्वास्थ्यवृत्तं ज्ञातवान्।
राज्यपालः मङ्गलवासरप्रातः सिलीगुडीनगरस्य माटीगाडा-प्रदेशे स्थितं नर्सिङ्गहोमं प्राप्तवान्। तत्र सः सांसदं विधायकं च समालोच्य आक्रमणस्य विवरणं ज्ञातवान्, तयोः स्वास्थ्यं च पृष्टवान्।
नर्सिङ्गहोमात् निर्गत्य राज्यपालः उक्तवान्—“एषा अत्यन्तं निन्दनीया घटना।” सः आरक्षकविभागस्य भूमिकायाम् अपि असन्तोषं व्यक्तवान्। अवदत् च—“यदि दोषिनः न गृहीष्यन्ते, तर्हि संविधानिकरीत्या कार्यवाही करिष्यते।”
स्मरणीयं यत् सोमवासरे भाजपा-सांसदः विधायकश्च बाढापीडितानां विषयं ज्ञातुं प्रदेशस्य निरीक्षणार्थं नागराकाटां गतवन्तौ आस्ताम्। तस्मिन् समये मालदानगरस्य उत्तरसंघातस्य सांसदः खगेनमुर्मु, सिलीगुडीप्रदेशस्य विधायकः शङ्करघोषः च आक्रमितौ जातौ। अस्मिनाक्रमे सांसदस्य गम्भीरं घातं जातम्।
हिन्दुस्थान समाचार / अंशु गुप्ता