सीतामय्यायाः वनगमनं, लवकुश कांडस्य मंचनं दृष्ट्वा भावपूर्णाः भक्ताः
जौनपुरम् ,07 अक्टूबरमासः (हि.स.)।उत्तरप्रदेशराज्यस्य जौनपुरजिलस्य जफराबादक्षेत्रान्तर्गतं श्रीदयानारायणलीला-समितेः संरक्षणे कबुलपुर-बाजारे प्रवर्तमाना रामलीला-नामिका नाट्यप्रदर्शने सोमवासरस्य रात्रौ कलाकारैः सीता-माता-लवकुश-काण्डस्य दृश्यं मंचितम्।
राम लीला मंच पर पात्र अपना रोल करते हुए


जौनपुरम् ,07 अक्टूबरमासः (हि.स.)।उत्तरप्रदेशराज्यस्य जौनपुरजिलस्य जफराबादक्षेत्रान्तर्गतं श्रीदयानारायणलीला-समितेः संरक्षणे कबुलपुर-बाजारे प्रवर्तमाना रामलीला-नामिका नाट्यप्रदर्शने सोमवासरस्य रात्रौ कलाकारैः सीता-माता-लवकुश-काण्डस्य दृश्यं मंचितम्। समितेः कलाकारैः एषः भावनापूर्णः प्रसङ्गः सजीवरूपेण दर्शितः।यदा भगवतः रामस्य आदेशेन नगरनिरीक्षकाः मातां सीतां वनं प्रति त्यक्तवन्तः, तदा उपस्थिताः दर्शकाः भावविह्वलाः अभवन्।सीता-माता वनमध्यं गत्वा आत्मत्यागं कर्तुम् इच्छन्ती यदा आसन्, तदा महर्षिः वाल्मीकि तां निरोद्धुम् आगत्य स्वाश्रमे नीतवान्।तत्र आश्रमे लव-कुशयोः जन्म अभवत्। वाल्मीकि-मुनिना तौ धनुर्विद्यायाम् शिक्षितौ च सीतायाः चरित्रं श्रावितम्।ततः भगवान् रामः अश्वमेधयज्ञानिमित्तं अश्वं मोक्तुं आदेशं दत्तवान्। लवकुशयोः ताभ्यां अश्वः गृहीतः। ततः आरब्धे युद्धे सर्वे पराजिताः। अन्ते भगवान् रामः स्वयं लवकुशाभ्यां युद्धाय उपस्थितः।तदा महर्षिः वाल्मीकि ताभ्यां उक्तवान् — “एष एव भवतोः पिता।” ततः सर्वेषां मिलनम् अभवत्।भगवान् रामः सीतायाः अग्निपरीक्षां वदति स्म, ततः सीता धरित्रीमध्यं प्रविष्टा अभवत्।एतद् दृश्यं दृष्ट्वा बहूनां स्त्रीणां नेत्रेभ्यः अश्रवः प्रसरितः।रामस्य भूमिका – उमानाथ यादवः,लक्ष्मणस्य – भूपेश श्रीवास्तवः,भरतस्य – अजय बेनवंशी,शत्रुघ्नस्य – अंकित श्रीवास्तवः,सीतायाः – छोटू बेनवंशी,लवः – आयुष् चौहानः,लवनासुरः – रामासरे मिश्रः,कुशः – आदित्य चौहानः,सुग्रीवः – दीपक चौहानः,हनुमानः – प्रिंस श्रीवास्तवः,वशिष्ठः – अशोकगुप्तः,विभीषणः – मोनू गुप्तः,विश्वामित्रः – अतुलसिंहः, इत्यादयः कलाकाराः आसन्।

हिन्दुस्थान समाचार