ग्वालियरजनपदस्य अद्य अष्टौ अपि आवश्यकनारीणां “शक्तिदिदी” इत्यस्मिन् अभियानस्य अन्तर्गतं नियोजनं भविष्यति
ग्वालियरम्, 7 अक्टूबरमासः (हि.स.)। मध्यप्रदेशस्य ग्वालियरजणपदे मुख्यमंत्रिणः डॉ॰ मोहन यादवस्य अभिलाषानुसारं “शक्तिदिदी” इति नाम्ना नारीसशक्तीकरणाय प्रेरणादायिनी योजना आरब्धा अस्ति। अस्याः योजनायाः अन्तर्गतम् आवश्यकनारीभ्यः पेट्रोलपंपेषु इन्धनवितरण
शक्ति दीदी की जैकैट पहनाते हुए कलेक्टर रुचिका चौहान फाइल फोटो


ग्वालियरम्, 7 अक्टूबरमासः (हि.स.)। मध्यप्रदेशस्य ग्वालियरजणपदे मुख्यमंत्रिणः डॉ॰ मोहन यादवस्य अभिलाषानुसारं “शक्तिदिदी” इति नाम्ना नारीसशक्तीकरणाय प्रेरणादायिनी योजना आरब्धा अस्ति। अस्याः योजनायाः अन्तर्गतम् आवश्यकनारीभ्यः पेट्रोलपंपेषु इन्धनवितरणकार्यकर्त्री इति रूपेण रोजगारः प्रदीयते। अद्य मङ्गलवासरे अष्टौ अपि आवश्यकनार्यः “शक्तिदिदी” रूपेण नियुक्ताः भविष्यन्ति। वर्तमानकाले अस्य कार्यक्रमस्य अन्तर्गतं नगरे एकसप्ततिएकं (७१) नार्यः सफलतया एतत् कार्यं वहन्ति।

जनसंपर्काधिकृतः हितेन्द्रसिंह भदौरियः अवदत् यत् जिलाप्रशासनस्य वरिष्ठाधिकारीभिः विविधेषुइन्धनपूर्तिकेन्द्रेषु आगत्य “शक्तिदिदी” रूपेण नार्यः इन्धनवितरणकर्त्रीणाम् दायित्वेन नियोजयिष्यन्ति। एतासां शक्तिदिदी नामिकानां सेवाकालः प्रातः नववादनात् सायं पञ्चवादनपर्यन्तं भविष्यति।

अपरसङ्ग्राहकः (अपरकलेक्टरः) कुमारसत्यम् अद्य मङ्गलवासरे प्रातः एकादशवादनत्रिंशत् (११.३०) वेलायां ठाठीपुरप्रदेशे स्थित इञ्जीनियर फिल्लिङ्ग स्टेशन नामकइन्धनपूर्तिकेन्द्रे मोहिनी रजकं च फूलनदेवीं च शक्तिदिदी इति दायित्वेन नियोजयिष्यति। एवं अपरजिलादण्डाधिकारी सी.बी.प्रसादः लक्ष्मीगञ्जस्थित हरीलीलासर्विसेज इन्धनपूर्तिकेन्द्रेषु नीतू यादवम् अनीतासिंहं च, जैनब्रदर्स इन्धनपूर्तिकेन्द्रे मिथलेशम्, संयुक्तसङ्ग्राहिका (संयुक्तकलेक्ट्रि) जूही गर्ग कम्पूस्थित जैनमोटर्स पेट्रोलपंपे सविता कुशवाहां गुडियाम् च, तथा उपविभागाधिपः (एस.डी.एम.) लष्करनरेन्द्रबाबूयादवः सिकन्दरकम्पूस्थित देवमङ्गलबाबा इन्धनपूर्तिकेन्द्रे रूबिं नामिकां नारीं शक्तिदिदी इति रूपेण इन्धनवितरणकर्त्रीदायित्वेन नियुक्तां करिष्यति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता