केंद्रीय मंत्रीकिरेन रिजिजू पश्चिम बंगाल राज्ये आगतः, भूस्खलन-तथा बाढाभ्यस्तानि क्षेत्राणि निरीक्षयितुं भ्रमिष्यति
सिलीगुड़ी, 7 अक्टूबरमासः (हि.स)। केन्द्रीय मन्त्री किरेन रिजिजूः उत्तर-बंगाल प्रदेशे भूस्खलन-तथा बाढाभ्यस्तानि क्षेत्राणि निरीक्षयितुम् भ्रमिताः। सः मङ्गलवासरे मध्यान्हे बागडोगरा विमानपत्तनस्थले आगतः। प्राप्तवृत्तान्तानुसार, केन्द्रीय मन्त्रिणः पर्
केंद्रीय मंत्री किरेन रिजिजू


सिलीगुड़ी, 7 अक्टूबरमासः (हि.स)। केन्द्रीय मन्त्री किरेन रिजिजूः उत्तर-बंगाल प्रदेशे भूस्खलन-तथा बाढाभ्यस्तानि क्षेत्राणि निरीक्षयितुम् भ्रमिताः। सः मङ्गलवासरे मध्यान्हे बागडोगरा विमानपत्तनस्थले आगतः। प्राप्तवृत्तान्तानुसार, केन्द्रीय मन्त्रिणः पर्वतः डुआर्स च विविधानि क्षेत्राणि भ्रमणाय कार्यक्रमः अस्ति।

बागडोगरा विमानपत्तनस्थले अवतरणानन्तरं केन्द्रीय मन्त्री रिजिजू उक्तवान् यत् सः प्रधानमन्त्री नरेन्द्रमोदीनिर्देशानुसार क्षेत्राणि निरीक्षणं करिष्यति। हान्यः मूल्य्यते। ते भाजपसांसदं विधायकयोः प्रति अभिहतान् आक्षेपम् अपि कृतवन्तः। सः उक्तवान् यत् लोकसभा अध्यक्षः ओमविरलापूर्वमेव राज्य-सर्वंकारात् प्रतिवेदनम् इच्छति। एवं च सः उक्तवान् यदि भारतदेशे नियमः अस्ति, तर्हि दादागिरी गुंडराजः च स्वीक्रियते न।

-------

हिन्दुस्थान समाचार / अंशु गुप्ता