म अंत तक जारी हो सकते हैं डब्ल्यूबीएसएससी भर्ती परीक्षा के परिणाम
कोलकाता, 07 अक्टूबरमासः (हि. स.)।पश्चिमबङ्गराज्यविद्यालयसेवायाः आयोगेन (डब्ल्यू.बी.एस्.एस्.सी.) शिक्षकरिक्तस्थानानि पूरयितुं आयोजितानां नूतननियुक्तिपरीक्षाणां परिणामाः अस्य मासस्य अन्ते प्रकाशितुं सम्भाव्यन्ते। एताः नियुक्तयः तासां २५,७५३ विद्यालयन
परीक्षा


कोलकाता, 07 अक्टूबरमासः (हि. स.)।पश्चिमबङ्गराज्यविद्यालयसेवायाः आयोगेन (डब्ल्यू.बी.एस्.एस्.सी.) शिक्षकरिक्तस्थानानि पूरयितुं आयोजितानां नूतननियुक्तिपरीक्षाणां परिणामाः अस्य मासस्य अन्ते प्रकाशितुं सम्भाव्यन्ते। एताः नियुक्तयः तासां २५,७५३ विद्यालयनियुक्तीनां प्रतिस्थाने कृताः याः अस्य वर्षस्य आरम्भे सर्वोच्चन्यायालयेन रद्दाः अभवन्।

सूत्राणाम् अनुसारं माध्यमिक-उच्चमाध्यमिक-शिक्षकनियुक्तये लिखितपरीक्षाः द्विधा — सप्तमे तथा चतुर्दशे सप्टेम्बरमासे — आयोजिताः।

आयोगस्य कश्चन अधिकारी अवदत् — “अस्माकं लक्ष्यं अस्ति यत् अस्य मासस्य अन्ते परिणामाः प्रकाशितुं शक्यन्ते, यतः आगामिनि मासे साक्षात्कारप्रक्रिया आरभ्येत।”

आयोगस्य योजनानुसारं साक्षात्कारप्रक्रिया नवेम्बरमासे प्रारभ्यते, च सम्पूर्णा नियुक्तिप्रक्रिया वर्षस्य अन्ते समाप्यते। सर्वोच्चन्यायालयेन आदेशः दत्तः यत् नियुक्तिप्रक्रिया ३१ डिसेम्बरस्य पूर्वं समाप्ता भवेत्।उल्लेखनीयम् यत् अस्य वर्षस्य आरम्भे सर्वोच्चन्यायालयस्य एका पीठा कलकत्ताउच्चन्यायालयस्य तं आदेशं स्थिरम् अकरोत्, यस्मिन् २०१६ तमे वर्षे निर्मितः डब्ल्यू.बी.एस्.एस्.सी. पैनल्-सूचीः सर्वथा रद्दा कृताऽभवत्।

न्यायालयेन उक्तं यत् राज्यसर्वकारः तथा आयोगः दोषिनः निर्दोषान् च पृथक् कर्तुं असफलौ आस्ताम्, अतः सम्पूर्णा सूची अमान्या इति घोषितव्या आसीत्।

विपक्षदलैः तथा निर्दोषउम्मीदवाराणां केनापि वर्गेण आरोपितं यत् राज्यसरकारा जानबूझकर दोषिनः निर्दोषान् च पृथक्करणात् विरमति, येन तान् जनान् रक्षितुं शक्यते ये कथितरूपेण धनदानेन नौकर्यः लब्धवन्तः आसन्।तथापि, नूतननियुक्तिः परीक्षाभ्यः पूर्वं आयोगेन दोषी-उम्मीदवाराणां सूची प्रकाशिताऽभवत्, किन्तु अस्याः सूचेः प्रामाणिकतां प्रति सन्देहः अपि व्यक्तः जातः।

हिन्दुस्थान समाचार