राष्ट्रिय पुरस्कारेण सम्मानितः फिल्म निर्माता अरूप बरठाकुरः निधनत्वंगतः
- दूरदर्शिणः कलाकारस्य निधने असमे शोकः गुवाहाटी, 07 अक्टूबरमासः (हि.स.)। राष्ट्रिय-फिल्म्-पुरस्कार-प्राप्तः चलचित्र-निर्माता अरूप् बरठाकुरः गतरात्रौ लगभग ११ वादने गुवाहाटी नगरे एकस्मिन निजी-रोगालये चिकित्सायाम् निधनं प्राप्तवान्। सः अतीतानि किञ्च
अरूप बरठाकुर। फाइल फोटो


- दूरदर्शिणः कलाकारस्य निधने असमे शोकः

गुवाहाटी, 07 अक्टूबरमासः (हि.स.)।

राष्ट्रिय-फिल्म्-पुरस्कार-प्राप्तः चलचित्र-निर्माता अरूप् बरठाकुरः गतरात्रौ लगभग ११ वादने गुवाहाटी नगरे एकस्मिन निजी-रोगालये चिकित्सायाम् निधनं प्राप्तवान्। सः अतीतानि किञ्चित् मासानि रोगे संघर्षं कुर्वन् आसीत्।

वृत्तचित्रनिर्माणे तस्य उत्कृष्टता प्रसिद्धा आसीत्। सः १९९० संवत्सरे ब्यूटी सभापंडितेन निर्मितायाः “नोतुन आशा” नामकायाः श्रेष्ठ-गैर-फीचर-चलचित्रस्य राष्ट्रीय-पुरस्कारं प्राप्त्याः माध्यमेन राष्ट्रीय-स्तरे ख्यातिम् अर्जितवान्। तस्य अंतर्दृष्टिपूर्ण-कथा दृश्यगहनता च असमिया-कला-संस्कृत्याः अनछूतेषु पक्षेषु दर्शकान् आकृष्टवन्तौ।

नूतनवर्षेषु प्रसिद्ध-मूर्तिकारः बीरेन् सिंहस्य जीवनपर्यन्तं आधारितस्य तस्य वृत्तचित्रम् “शैडो ऑफ़ ए मार्बल” राष्ट्रीय-आन्तरराष्ट्रीय-स्तरे व्यापकमानं प्राप्तम्, च चलचित्रोत्सवेषु बहवः पुरस्काराः लब्धाः।

कलायाम् तथा सिनेमायाम् तस्य उल्लेखनीय-यात्रां सम्मान्य बरठाकुरः रंगमञ्च-संस्कृति क्षेत्रे आजीवन योगदानाय २०२५ संवत्सरे अष्टादशे रोदाली-पुरस्कारेण सम्मानितः।

अन्तिम-दिनान् पर्यन्तं चलचित्र-निर्माता पूर्ण-लाग्नेन स्वकर्मणि नियोजितः। अस्मिन समये सः जिमोनी चौधरी-लेखित-कथा, पटकथा, संवादाधारेण एकस्य फीचर-चलचित्रस्य निर्माणे कार्यं कुर्वन् आसीत्।

तस्य निधनात् असमस्य चलचित्र-जगत् गाढं शोकं व्याप्यते। सह-कलाकाराः, चलचित्र-निर्माता, च तस्य सिनेमाय दृष्टिकल्प-प्रशंसकाः श्रद्धांजलिम् अर्पितवन्तः।

--------------------

हिन्दुस्थान समाचार