चतुर्थ्यां दिनद्वये चन्द्रोदयः, इति कारणेन 10 अक्टूबर दिनाङ्के समाचरणीया करवाचतुर्थी
हरिद्वारम्, 7 अक्टूबरमासः (हि.स.)। करवाचौथव्रतम्, यत् करकचतुर्थी इति अपि कथ्यते। एतत् व्रतं भारतीयसंस्कृतेः पवित्रबंधनस्य च अखंडसौभाग्यस्य च प्रतीकः, यः पतिपत्नीयोः मध्ये प्रेमरूपं सूत्रं संयोजयति। सौभाग्यवत्याः स्त्रियः एतत् व्रतं कार्तिकमासस्य क
Karva Chauth


हरिद्वारम्, 7 अक्टूबरमासः (हि.स.)।

करवाचौथव्रतम्, यत् करकचतुर्थी इति अपि कथ्यते। एतत् व्रतं भारतीयसंस्कृतेः पवित्रबंधनस्य च अखंडसौभाग्यस्य च प्रतीकः, यः पतिपत्नीयोः मध्ये प्रेमरूपं सूत्रं संयोजयति। सौभाग्यवत्याः स्त्रियः एतत् व्रतं कार्तिकमासस्य कृष्णपक्षे चतुर्थी दिनाङ्के चन्द्रोदये कृत्वा पालनं कुर्वन्ति।

अस्मिन वर्षे करवाचौथस्य दिनाङ्कनिर्णये असमञ्जसः अभवत्। एतस्मिन् विषये ज्योतिषाचार्यः पण्डितः उज्ज्वलः उक्तवान् – व्रतस्य निर्णायकः तिथि: श्रीगणेशचतुर्थीव्रतेनैव भवति।

शास्त्रानुसार (धर्मसिन्धु) यदि तृतीयायुक्ते चतुर्थीमध्ये चन्द्रोदयः न भवति, तथा अन्ये दिने अपि चतुर्थीमध्ये चन्द्रोदयः न भवति, तर्हि उदयव्यापिनी चतुर्थीतिथिं ग्रहणीयम्। यदि उभयौ दिने चतुर्थीमध्ये चन्द्रोदयः स्यात्, तदा प्रथमा तृतीयायुक्ता चतुर्थी ग्रहणीय। परन्तु यदि उभयौ दिने चतुर्थीमध्ये चन्द्रोदयः न भवति, तदा परयुक्ता चतुर्थी ग्रह्यते, अर्थात् द्वितीयदिनं व्रतं करणीयम्।

अस्मिन् वर्षे 9 अक्टूबरे, गुरुवासरे, तृतीयातिथिः रात्रौ 10:55 पर्यन्तं व्याप्ता। चन्द्रोदयः सम्पूर्णभारतव्यूहे तृतीयातिथिकाले सायं 07:15–08:00 पर्यन्तं भविष्यति। परन्तु 10 अक्टूबरे, शुक्रवासरे, चतुर्थी तिथिः सायं 07:39 पर्यन्तं व्याप्ता। सम्पूर्णभारते चन्द्रोदयः सायं 07:39 कृत्ये ही भविष्यति।

अतः उभयौ दिने चतुर्थीमध्ये चन्द्रोदयः स्पर्शं न करोति, अतः धर्मसिन्धु-निर्णये अनुकूलं, करवाचतुर्थीव्रतं (करवाचौथं) द्वितीयदिने, यथा 10 अक्टूबरे, शुक्रवासरे, पालनं करणीयम्।

---

हिन्दुस्थान समाचार