राज्यमन्त्री असीमअरुणस्य उपक्रमनिमित्तं कन्नौजजनपदस्य युवकेभ्यः आधुनिकक्रीडासुविधा लप्स्यते
विधायकनिधेः अन्तर्गतं 24.99 लक्षरूप्यकाणां धनराशिः अनुमोदिता। रामलीला-भूमौ कृत्रिम-बास्केटबॉल-क्रीडाङ्गणं निर्मीयते। कन्नौजम्, 07 अक्टूबरमासः (हि. स.)। समाजकल्याण-राज्यमंत्री (स्वतन्त्रप्रभार) असीम अरुण इत्यनेन कन्नौज-नगरस्य युवानां क्रीडाभविष्यं
कन्नौज :- राज्य मंत्री असीम अरुण की पहल से कन्नौज के युवाओं को मिलेगी आधुनिक खेल सुविधा


विधायकनिधेः अन्तर्गतं 24.99 लक्षरूप्यकाणां धनराशिः अनुमोदिता।

रामलीला-भूमौ कृत्रिम-बास्केटबॉल-क्रीडाङ्गणं निर्मीयते।

कन्नौजम्, 07 अक्टूबरमासः (हि. स.)। समाजकल्याण-राज्यमंत्री (स्वतन्त्रप्रभार) असीम अरुण इत्यनेन कन्नौज-नगरस्य युवानां क्रीडाभविष्यं सुदृढं कर्तुं महत्त्वपूर्णं प्रयत्नं कृतः अस्ति। तेन रामलीला-भूमौ बास्केटबॉल-सिंथेटिक-क्रीडाङ्गणस्य निर्माणाय विधायक-निधेः अन्तर्गतं ₹24.99 लक्षरूप्यकाणां धनराशिः अनुमोदिता अस्ति।

राज्यमन्त्रिणा मुख्यविकास-अधिकृतं प्रति पत्रं लिखित्वा परियोजनां प्राथमिकता-आधारेण समयबद्धतया गुणवत्तायुक्तरूपेण सम्पन्नां कर्तुं निर्देशः प्रदत्तः अस्ति। अस्य कार्यस्य कृते यूपी-सिडको नामकं संस्थानं कार्यदायि-संस्था इति नियुक्तम्।

— क्रीडासंस्कृतेः नूतनदिशा —असीम अरुण इत्यनेन उक्तम् यत् अस्य नूतनस्य क्रीडापरिसरस्य निर्माणेन युवेभ्यः आधुनिकाः क्रीडासुविधाः उपलब्धाः भविष्यन्ति, बास्केटबॉल-सहितानि विविधानि क्रीडाविधानानि अपि प्रोत्साहं प्राप्स्यन्ति। एषा परियोजना कन्नौज-प्रदेशे क्रीडासंस्कृतेः नवदिशां दास्यति तथा युवा-प्रतिभानां विकासे महत्वपूर्णं योगदानं करिष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता