Enter your Email Address to subscribe to our newsletters
— मध्यप्रदेशे बालकानां मृत्युपरं पञ्जाबसर्वकारस्य महत्त्वपूर्णनिर्णयः।
चण्डीगढम्, 07 अक्टुबरमासः (हि.स.)। पञ्जाबसर्वकारेन राज्ये “कोल्ड्रिफ्” इति कफसिरप्-नामकस्य औषधस्य विक्रयम् उपयोजनं च निषिद्धम्। एषः निर्णयः मध्यप्रदेशे अस्य सिरपस्य सेवनात् 17 बालकानां मृत्यौ जातायाम् अनन्तरं कृतः। अस्य विषये स्वास्थ्यविभागस्य निर्देशालयेन सोमवासरसायं आदेशः निर्गतः, यः मङ्गलवासरे सर्वेषां जनपद-अधिकृतानां समीपं प्रेषितः।
सर्वकारस्य आदेशेषु निर्दिष्टम्—पञ्जाबराज्ये सर्वे औषधविक्रेतारः, वितरकाः, पञ्जीकृतचिकित्सकाः, चिकित्सालयाः, स्वास्थ्यसंस्थाः च एतस्य उत्पादस्य क्रयं, विक्रयं वा उपयोगं न करिष्यन्ति। तमिळनाडुराज्ये निर्मितस्य अस्य सिरपस्य डायथिलीन्-ग्लाइकोल् इत्यस्य विषद्रव्यस्य मिश्रणं दृष्ट्वा प्रतिबन्धः आरोपितः। आदेशेषु उक्तम्—मध्यप्रदेशस्य खाद्य–औषध–प्रशासनस्य औषध–परीक्षण–प्रयोगशालया 4 अक्टुबरदिवसे प्रकाशिते परीक्षणवृत्ते “कोल्ड्रिफ्” इति नाम्ना प्रसिद्धा द्रव्यसामग्री गुणवती न प्राप्ता।
एषः सिरप् तमिळनाडोः काञ्चीपुरं नगरमध्ये निर्मितः। अस्य उत्पादनं मईमासः 2025, समाप्तिकालः अप्रैलमासः 2027 इति निर्दिष्टम्। अस्मिन् डायथिलीन्-ग्लाइकोल् नामकं विषद्रव्यं (46.28 प्रतिशत 2/1) मिश्रितम्, यत् जीवने विषवत् अत्यन्तहानिकरम्। अतः पञ्जाबराज्यस्य सर्वे चिकित्सकाः, औषधविक्रेतारः, वितरकाः, चिकित्सालयाः च अस्य औषधस्य न विक्रयं कुर्वन्तु, न क्रयं, न च उपयोगं। यदि राज्ये कुतश्चित् अस्य सिरपस्य भण्डारणं दृश्येत, तर्हि तत् तत्क्षणमेव पञ्जाबराज्यस्य खाद्य–औषध–प्रशासनस्य (औषधशाखायाः) ई-मेल् माध्यमेन निवेद्यताम्।
हिन्दुस्थान समाचार / अंशु गुप्ता