राजौरीजनपदस्य धारसखरी ग्रामे च उधमपुर जनपदे आतंकवादरोधकः अभियानः सञ्चालितः अस्ति
राजौरी, 8 अक्टूबरमासः (हि.स.)। जम्मू-कश्मीर राज्यस्य राजौरी जनपदे बुधवासरे अपि आतंकवादरोधकः अभियानः निरन्तरं जातः। सुरक्षाबलैः च आतंकवादिभिः च सम्पादितस्य संक्षिप्तगोलीबारी-परन्तु क्षेत्रे नव-गोलीबारी-सम्बन्धितं समाचारं न लब्धम्। अधिकारिभिः उक्तम्
राजौरी जिले के धार सखरी गाँव में आतंकवाद-रोधी अभियान जारी


राजौरी, 8 अक्टूबरमासः (हि.स.)। जम्मू-कश्मीर राज्यस्य राजौरी जनपदे बुधवासरे अपि आतंकवादरोधकः अभियानः निरन्तरं जातः। सुरक्षाबलैः च आतंकवादिभिः च सम्पादितस्य संक्षिप्तगोलीबारी-परन्तु क्षेत्रे नव-गोलीबारी-सम्बन्धितं समाचारं न लब्धम्।

अधिकारिभिः उक्तम्—मंगलवासरे रात्रौ सुरक्षाबलैः च आतंकवादिभिः च सम्पादितस्य गोलीबार्याः अनन्तरम्, राजौरीजनपदम् धारसखरी ग्रामे बुधवासरे अपि तलाशी-अभियानं निरन्तरं चलितम्। क्षेत्रे अतिरिक्तबलप्रेषणं कृतम्, च अद्य प्रातः आरभ्य अद्यपर्यन्तं क्षेत्रे कस्यापि गोलीबारीस्य घटना न जातम्।

अधिकारिभिः अपि सूचितम्—मंगलवासरे आतंकवादिभिः सुरक्षाबलैः च सह सम्पादितस्य संक्षिप्तगोलिकाप्रहारः-कालिनं कस्यापि हताहतस्य समाचारः न प्राप्तः। सा गोलीकाप्रहारः तदा जाताऽया, यदा आरक्षणसंदिग्ध-आतंकवादिनां क्रियासु सूचना प्राप्ता, अनन्तरम् निरिक्षणाभियानम् आरब्धम्।

सम्पूर्णं क्षेत्रं दृढया आवरणं परिवेष्टितम् अस्ति, च तलाशी-अभियानं निरन्तरं चलितम्। सेना, अर्धसैनिकबलः च आरक्षणसैनिकाः रात्रौ अन्वेषणं धारयितुं, आतंकवादी-पलायने निष्फलयितुं स्थले प्राप्ताः। वरिष्ठाः अधिकारी अपि स्थलस्य आगतः। समीपे निवसकान् उक्तम्—अभियानस्य समाप्त्यन्तरम् गृहेषु स्थातव्यम्।

एवं सुरक्षा-बलैः बुधवासरे उधमपुरजनपदे बसंतगढस्य धरनी-टॉप क्षेत्रे अपि आवृतान्वेषण-अभियानम् आरब्धम्। स्थानीयैः कतिचन व्यक्तिभिः त्रयः संदिग्ध-आतंकवादिनः क्रियासु सूचना प्राप्ता, अनन्तरम् अभियानस्य आरम्भः। बसंतगढ़स्य वनक्षेत्रे पूर्वमेव आतंकवादिनां क्रियाः दृष्टाः, यतः संघर्षः अपि जातः। आतंकवादिनां प्रमुख कमाण्डरः पाकिस्तानी हैदर उर्फ़ मौलवी 26 जून् दिनाङ्के बसंतगढ़े हतः।

सुरक्षाबलाः सम्पूर्णे केन्द्रशासिते प्रदेशे आतंकवादिनः, तेषां सक्रिय-कार्यकर्तारः (ओजीडब्ल्यू) च समर्थकानां विरोधे आक्रामक-अभियानं सञ्चालनं कुर्वन्ति। मादकद्रव्य-अवैधव्यापारिणः तथा अवैधधन-समूहसङ्ग्रहीताः अपि सुरक्षाबलैः परीक्षिताः, यतः एतेन लब्धं धनं जम्मूकश्मीर प्रदेशे आतंकवादस्य स्थापनार्थं प्रयुज्यते इति मन्यते।

-----

हिन्दुस्थान समाचार / अंशु गुप्ता