Enter your Email Address to subscribe to our newsletters
बी.ए. संस्कृतविभागस्याः छात्रा आकाङ्क्षा प्रजापतिः तथा स्नातकोत्तरपाठ्यक्रमे एम.एफ.ए. इत्यस्य छात्रः अक्षतकुमारसिंह इत्युभौ द्वौ द्वौ स्वर्णपदकौ अलभेताम्।
वाराणसीनगरम् , 08 अक्टूबरमासः (हि.स.)। उत्तरप्रदेशराज्यस्य वाराणसीजनपदे स्थिते महात्मागान्धीकाशीविद्यापीठे सप्तचत्वारिंशः (४७) दीक्षान्तसमारोहः बुधवासरे सम्पन्नः। अस्मिन् अवसरस्मिन् स्नातकपाठ्यक्रमे सर्वाधिकाङ्कलाभिनी बी.ए. संस्कृतविभागस्याः छात्रा आकाङ्क्षा प्रजापतिः तथा स्नातकोत्तरपाठ्यक्रमे एम.एफ.ए. इत्यस्य छात्रः अक्षतकुमारसिंह इत्युभौ द्वौ द्वौ स्वर्णपदकौ प्राप्तवन्तौ।
सिगरानामके स्थाने रुद्राक्षकन्वेन्शनसेण्टर् इत्यत्र आयोजितः स समारोहः पारम्परिकरीत्या शैक्षणिकशिष्टयात्रया, राष्ट्रगानेन, विश्वविद्यालयस्य कुलगीतेन च प्रारब्धः।
समारोहे कुलपतिः प्रो. आनन्दकुमारत्यागी नामकः स्वागतभाषणे विश्वविद्यालयस्य विकासयात्राम् अवोचत्। सः उक्तवान्— “अस्मिन् सत्रेऽपि शीर्षस्थानं स्वर्णपदकं च प्राप्तवत्यां सूचीमध्ये छात्राणां अपेक्षया छात्राः अधिकाः सन्ति। एषः विश्वविद्यालये नारीशक्तिसंवर्धनस्य द्योतकः अस्ति।”
समारोहे प्रथमवारं त्रयः लिङ्गान्तरव्यक्ति अपि उपाधिं प्राप्तवन्तः।
मुख्यअतिथिः के.जी.एम्.यू. (किङ्ग् जॉर्ज मेडिकल् यूनिवर्सिटी) इत्यस्य पूर्वकुलपतिः पद्मश्री प्रो. सरोजचूडामणिः तथा कुलाधिपतिः, प्रदेशस्य राज्यपालः आनन्दीपटेल् नाम्ना, मंचात् एकशताधिकं (१०१) छात्रान् प्रति एकशतत्रयं (१०३) स्वर्णपदकानि वितरितवन्तौ।
तत्र छात्राणां संख्या सप्तविंशतिः (२७) तथा छात्राणां चतुःसप्ततिः (७४) आसीत्।
अस्मिन् ३० स्नातकविद्यार्थिनः (७ छात्राः, २३ छात्राः) तथा ७१ स्नातकोत्तरविद्यार्थिनः (२० छात्राः, ५१ छात्राः) सम्मिलिताः आसन्।
समारोहे द्वौ उत्कृष्ठक्रीडके (एशियन विश्वविद्यालय पावरलिफ्टिंग् इत्यत्र अमृता नाम्नी कन्या, कार्तिक नामकः च) पदकं प्राप्तवन्तौ।
समारोहे स्नातकपाठ्यक्रमे ५५,६४२ (२१,३८७ छात्राः, ३४,२५२ छात्राः, ३ ट्रान्स्जेण्डर्), स्नातकोत्तरपाठ्यक्रमे १५,३२२ (३,८३८ छात्राः, ११,४८४ छात्राः) तथा पी.एच्.डी. पाठ्यक्रमे १७८ (१११ छात्राः, ६७ छात्राः) इत्येतेषां सर्वेषां छात्र-छात्राणां उपाधिप्रदानं क्रियते।
एवं प्रकारेण स्नातकस्नातकोत्तरशोधस्तरेषु मिलित्वा एकसप्ततिसहस्रं द्विशतत्रिंशच्च (७१,२४३) उपाधिप्राप्तानां मध्ये २५,३६३ छात्राः, ४५,८७७ छात्राः, ३ लिङ्गान्तरव्यक्ति च सन्ति।
समारोहे चन्दौलीजनपदस्य पञ्च आङ्गनवाडीकार्यकर्त्र्यः— वन्दना सिंहचौहान्, सिन्धुयादव, नीतुसिंह, विंध्याचली, माया पाण्डेय च— राज्यपालमहोदयया सम्मानिताः।
हिन्दुस्थान समाचार / अंशु गुप्ता