संघ शताब्दी वर्षे दुर्गा वाहिनी महिला शक्तेः पथसंचलनम्
--विहिप कानपुर प्रांत प्रखंड अजीतमले औरैयायां दुर्गा वाहिनी विहिप बजरंग दल इत्यनयोः तत्वावधाने आयोजितं शाैर्य संचलनम् औरैया, 08 अक्टूबरमासः (हि. स.) ।नारीशक्तिः, राष्ट्रगौरवं, सांस्कृतिकैकत्वं च इत्येषाम् अद्भुतसंगमः बुधवासरे उत्तरप्रदेशस्य औरैय
फोटो


--विहिप कानपुर प्रांत प्रखंड अजीतमले औरैयायां दुर्गा वाहिनी विहिप बजरंग दल इत्यनयोः तत्वावधाने आयोजितं शाैर्य संचलनम्

औरैया, 08 अक्टूबरमासः (हि. स.) ।नारीशक्तिः, राष्ट्रगौरवं, सांस्कृतिकैकत्वं च इत्येषाम् अद्भुतसंगमः बुधवासरे उत्तरप्रदेशस्य औरैया जिल्लायाः अजीलमलकस्बा बाबरपुर अजीतमल च क्षेत्रेषु दृश्यत। तदा विश्वहिन्दू परिषद् तथा बजरङ्गदलस्य तत्वावधानं दुर्गावाहिनी महिला-शक्तेः विशालः पथसंचलनः आयोज्यत।

दुर्गाष्टमी अवसरं पारम्परिकरूपेण आयोजितं अस्मिन् शौर्यसंचलने नारीशक्तेः प्रदर्शनं कुर्वन् सेवा, संस्कार, सुरक्षा च भावाः जन-जन पर्यन्तं प्रेषयितुं लक्ष्यिताः।

संचलनपूर्वं विभिन्नविद्यालयस्य छात्राः पूर्णगणवेषेण जनता महाविद्यालयपरिसरे समागता:। तत्र “जयश्रीराम”, “भारतमताकीजय”, “वन्देमातरम्” इत्येते नाराः वातावरणं गुन्जयन्ति स्म।

दुर्गाशक्तिदलस्य प्रखण्डाध्यक्षा अर्चनाकुमारी, विभागसंयोजिका अवनीश, जिलासंयोजिका अपर्णाभदौरिया च नेतृत्वे अस्य संचलनस्य प्रारम्भः जनता महाविद्यालयात् जातः। संचलनः कोतवाली अजीतमल, मुख्यबाजारं च पारित्वा बाबरपुरनगरस्य प्रमुखमार्गेषु प्रविष्टः।

नगरवासिनः पुष्पवर्षा कृत्वा दुर्गाशक्तेः भगिनीनां स्वागतं कृतवन्तः। व्यापारी तथा सामाजिकसंस्थाः जलपानं शीतलपेयं च प्रदत्तवन्तः, येन संपूर्णे आयोजनम् उत्सवसमानं अभवत्। सुरक्षा व्यवस्था दृष्ट्वा कोतवालः ललितेशत्रिपाठी नेतृत्वे पुलिसबलं तैनातम्।

कार्यक्रमे विश्वहिन्दूपरिषद् जिलाध्यक्षः अजयगुप्ता, जिलामन्त्री शिवमहेश्दुबे, बजरङ्गदल विभागसंयोजकः दीपकवर्मा, मातृशक्तिजिलासंयोजिका शशिकलापुरवार, प्रखण्डाध्यक्षः जेपीराजपूत, प्रखण्डमन्त्री अनिलअवस्थी, नगरसंयोजकः रेवतीरमणअवस्थी, नगरपंचायताध्यक्षा आशाचक, अखिलेशकचक च अन्यगणमान्याः उपस्थिताः। संचालकः किशनसोनी।

पथसंचलनस्य समापनम् अजीतमलब्लॉकपरिसरे ब्लॉकप्रधानः रजनीशपाण्डे आशीर्वचनं धन्यवादज्ञापनं च कृत्वा कृतम्।

---------------

हिन्दुस्थान समाचार