Enter your Email Address to subscribe to our newsletters
- उत्तर-दक्षिण संस्कृत्योः संगमो जातः बृहस्पति कुंडो, भक्तिसंगीतयोः विकीर्णा अनुपमा छविः
अयोध्या, 8 अक्टूबरमासः (हि.स.)।उत्तर-दक्षिण भारतस्य सांस्कृतिक एकता अद्भुतेन संगमेण बुधवासरे अयोध्यायाः पावनभूमौ दृश्यते। द्विदिनीयायात्रायै बुधवासरे अयोध्यां आगता केन्द्रीयवित्तमन्त्री निर्मला सीतारमण मुख्यमंत्री योगी आदित्यनाथेन सह मिलित्वा दक्षिण भारतस्य त्रयः महानसंगीतसन्तः – त्यागराज स्वामीगल, पुरंदरदास, अरुणाचलकवि – मूर्तीनां बृहस्पतिकुण्डे भव्यं अनावरणं कृतवती।टेढीबाजारस्थिते बृहस्पतिकुण्डे तदा वातावरणं भक्तिरसं च संगीतस्य पवित्रभावेन परिपूरितम् अभवत्, यदा केन्द्रीयमन्त्री च मुख्यमंत्री दक्षिणभारतीयपरम्परायाः अनुसारं पूजां कुर्वन् अनावरणसमारम्भं आरभतुः। अस्मिन समये केन्द्रीयमन्त्री माता-पितरः अपि उपस्थिताः, येन सः क्षणः अधिकं भावात्मकः अभवत्।मुख्यमंत्री योगी आदित्यनाथ केन्द्रीयमन्त्रीं पुष्पगुच्छेन समर्प्य परंपरागत अयोध्याशैलीन स्वागतं कृतवान्। तेन उक्तम् – बृहस्पतिकुण्ड केवलं ऐतिहासिकं स्थलम् नास्ति, किन्तु सांस्कृतिकसामरसस्य प्रतीकं अस्ति, यत्र उत्तरभारतस्य श्रद्धा च दक्षिणभारतस्य भक्ति च संगमेण मिलन्ति।केन्द्रीयवित्तमन्त्री निर्मला सीतारमण कार्यक्रमे उक्तवती – अयोध्या केवलं आस्थाकेन्द्रं न, अपि तु भारतस्य सांस्कृतिकात्मनः प्रतीकः अपि अस्ति। सन्तानां योगदानं स्मृत्य, त्यागराज स्वामीगल, पुरंदरदास, अरुणाचलकवि च भारतीयशास्त्रीयसंगीतं तथा भक्ति परम्पराम् विश्वपटलं प्रतिष्ठापयितवन्तः। तेषां काव्यं रचनाश्च समाजं प्रेम, भक्ति, एकता च सूत्रे पिनोति।सीतारमण बृहस्पतिकुण्डस्य भव्यतां शान्तिं च दृष्ट्वा प्रसन्नता व्यक्तवती। सा उक्तवती – अयोध्या च कर्नाटकस्य सांस्कृतिकसंबन्धाः शताब्दीनि पुरातनाः। अद्य एषां सन्तानां मूर्तीनां अनावरणेन भारतस्य उत्तर-दक्षिणपरम्परा एकसूत्रे बध्नाति।अस्मिन्अवसरे मुख्यमंत्री योगी आदित्यनाथ उक्तवान् – श्रीरामनगरम् अयोध्या केवलं आध्यात्मिकं न, अपि तु सांस्कृतिकपुनर्जागरणस्य केन्द्रीयस्थलम् अपि अभवत्। निर्मला सीतारमणस्य एषः भ्रमणम् भारतस्य सांस्कृतिकएकता समरसता च सशक्तं प्रतीकं अस्ति।बृहस्पतिकुण्डस्य शान्तौ मुख्यमन्त्री योगी बृहस्पतिकुण्डपरिसरे स्थापिता सुन्दरपत्थर-बेन्चे, प्रदेशवित्तमन्त्री सुरेश खन्ना, पर्यटन-संस्कृतिमन्त्री जयवीर सिंह च क्षणं विश्रान्तिं प्रति उपविश्य अनुभवितवन्तः। शान्त सरोवरं, मधुरं वातावरणं, सुव्यवस्थितं परिसरं च निरीक्ष्य तेन अयोध्यायाः सौन्दर्यं सांस्कृतिकगरिमा च अनुभविता। मुख्यमन्त्री बेन्चस्य कलात्मकरचनां परिसरसौन्दर्यं च स्तुत्वा उक्त – बृहस्पतिकुण्डं अद्य श्रद्धा-सौन्दर्यस्य आदर्शसंगमो जातः।
--------------------
हिन्दुस्थान समाचार