भ्रष्टाचारस्य विरुद्धं युद्धं प्रत्यूकं जनस्य सहकारिदायित्वम्- बुगती
क्वेटा, 8 अक्टूबरमासः (हि.स.)। पाकिस्तानस्य बलोचिस्तान् प्रदेशे प्रशासनिकविफलता च बलोच् योद्धृणां सततं आक्रमणानि च सन्ति, तत्र मुख्य मन्त्री मीर् सरफराज् बुगती भ्रष्टाचारस्य विषयं स्वीकारितवान्। ते उक्तवन्तः – अस्य विरोधे युद्धं प्रत्येकस्य व्यक्
बलोचिस्तान मुख्यमंत्री


क्वेटा, 8 अक्टूबरमासः (हि.स.)।

पाकिस्तानस्य बलोचिस्तान् प्रदेशे प्रशासनिकविफलता च बलोच् योद्धृणां सततं आक्रमणानि च सन्ति, तत्र मुख्य मन्त्री मीर् सरफराज् बुगती भ्रष्टाचारस्य विषयं स्वीकारितवान्।

ते उक्तवन्तः – अस्य विरोधे युद्धं प्रत्येकस्य व्यक्तेः सहकारीकर्तव्यम्।

अखबारः ‘डॉन’ अनुसारं, बुगती मङ्गलवासरे बलोचिस्तान् सूचना-प्रौद्योगिकी, अभियांत्रिकी च प्रबन्धविज्ञान विश्वविद्यालये (BUITEMS) भ्रष्टाचार-रोधी-दिवसस्य समारोहे संबोधितवन्तः।

ते उक्तवन्तः – भ्रष्टाचारः बलोचिस्तानस्य महती चुनौती अस्ति। अस्य कारणेन प्रादेशिकविभागानां अखण्डता नष्टा, सामाजिकैकता प्रभाविता, युवानां च सार्वजनिक संस्थानेषु विश्वासः न्यूनः अभवत्।

बुगती बलवतीकृतवान् – सुरक्षा-दलाः नियम-व्यवस्था-संकटस्य सामना कर्तुं पूर्णरूपेण सक्षमाः। तथापि ते स्पष्टवन्तः – भ्रष्टाचारस्य उन्मूलनं विना विकासः शासन-कार्ये च सफलता संभवः नास्ति।

अस्मिन अवसरं बुगती बलोचिस्तानस्य प्रथमं युवा नीति आरम्भस्य घोषणा अपि कृतवान्। अस्येतेन युवान् प्रान्तविरुद्धं प्रचारं विफलं कर्तुं तथा राज्ये प्रति प्रतिबद्धं भूत्वा कार्यं कर्तुम् आह्वानितम्।

ते युवानां रोजगारं च शासनसम्बद्धं शिकायताः स्वीकृतवन्तः, किन्तु उक्तवन्तः – एतेषां कारणेन ते राष्ट्रात् पृथक् न भवन्तु।

ते उक्तवन्तः – युवानां पाकिस्तानविरुद्धं प्रचारस्य भागं न भूत्वा देशस्य विकासे कर्म कर्तव्यम्।

मेरिट्-आधारित-सुधारेषु प्रकाशं दत्वा बुगती उक्तवन्तः – शिक्षाविभागे १२,००० तः १६,००० शिक्षकाशः मेरिट्-आधारेण नियुक्ताः।

मुख्यमन्त्री उक्तवन्तः – सरकार भ्रष्टाचारस्य विरोधे नेशनल अकाउंटेबिलिटी ब्यूरो (NAB) टीम् च अन्य भ्रष्टाचार-रोधी संस्थान् दृढीकुर्यात्।

बुगती बलवतीकृतवान् – भ्रष्टाचारः केवलं वित्तीय अनियमिततया न, अपितु लापर्यायं सार्वजनिकविश्वासस्य च उल्लङ्घनम्।

ते अधिकारिणश्शिक्षकाश्च छात्रैः सहितानां प्रदेशजनानां कृते आह्वानं कृतवन्तः – युष्माभिः अस्य विषये सजगता, पारदर्शिता च सर्वेषु विषयेषु रक्षितव्या।

------------

हिन्दुस्थान समाचार