‘बस्तर राइजिंग’ अभियानम् अद्य आरभ्यते
रायपुरम् 8 अक्टूबरमासः (हि.स.)। छत्तीसगढस्य शासनस्य जनसंपर्क विभागेन च बस्तर संभागस्य सर्वेषां जनपदानां जनपदप्रशासनस्य संयुक्तप्रयासेन “बस्तर राइजिंग्” इत्युक्तः विशेषः अभियानः अद्य बुधवारादारभ्य आरभ्यते। द्वौ सप्ताहौ यावत् एषः अभियानः बस्तर संभाग
‘बस्तर राइजिंग’ अभियानम् अद्य आरभ्यते


रायपुरम् 8 अक्टूबरमासः (हि.स.)। छत्तीसगढस्य शासनस्य जनसंपर्क विभागेन च बस्तर संभागस्य सर्वेषां जनपदानां जनपदप्रशासनस्य संयुक्तप्रयासेन “बस्तर राइजिंग्” इत्युक्तः विशेषः अभियानः अद्य बुधवारादारभ्य आरभ्यते। द्वौ सप्ताहौ यावत् एषः अभियानः बस्तर संभागस्य सप्त जिलासु आयोज्यते।

अधिकारिणः उक्तवन्तः यत् अस्य अभियानस्य उद्देश्यं बस्तरस्य सांस्कृतिकम्, पर्यावरणीयं च उद्यमशील क्षमताः राष्ट्रियस्तरे प्रदर्शयितुं अस्ति। अभियानस्य दौरान विशेषज्ञैः, युवाभिः, शिल्पकारैः च स्थानीय समुदायैः संवादः, कार्यशालाः च सांस्कृतिककार्यक्रमाणि च आयोज्यन्ते। “बस्तर राइजिंग्” इति अभियानस्य कारवां केशकालम्, नारायणपुरम्, कोण्डागांवम्, सुक्मम्, दंतेवाडम्, बीजापुरम्, चित्रकोट्, बारसूर् च जगदलपुरम् च भ्रमिष्यति। अस्मिन् काले बस्तरस्य कला, हस्तशिल्पम्, कृषि, पर्यटन, क्रीडा, शिक्षायाः च सम्बन्धिनि संभावनाः विशेषतया लक्ष्यीकृताः स्युः।

अभियानस्य समापनं रायपुरे “हार्मोनी फेस्ट् 2025” इत्यनेन भविष्यति, यत्र बस्तरस्य प्रेरकाः कथाः, नवाचारः च सांस्कृतिकः वैभवः प्रदर्श्यते। एषः कार्यक्रमः “दिल् मेला - दिल् मे ला” इति विषयाधारेण आयोज्यते।

हिन्दुस्थान समाचार / अंशु गुप्ता