Enter your Email Address to subscribe to our newsletters
भुवनेश्वरम्, 8 अक्टूबरमासः (हि.स.)।
ओडिशा उच्चमाध्यमिकशिक्षापरिषदः २०२६ वर्षस्य वार्षिकउच्चमाध्यमिकपरीक्षायाः प्लस्-२ फॉर्म् भरणकार्यक्रमं प्रकाशितवान्।
कला, विज्ञान, वाणिज्य च व्यवसायशिक्षासंकायेषु नियमिताः च पूर्व-नियमिताः च छात्राः अस्याः परीक्षायाः कार्ये फरवरी २०२६ मासे परीक्षां भविष्यति। विस्तृतपरीक्षासूचि शीघ्रं प्रकाशितव्यम्।
सूचनायाः अनुसारं – नियमिताः छात्राः विलम्बशुल्कं विना २० अक्टूबरतः ६ नवम्बरपर्यन्तं फॉर्म् पूरयितुं शक्नुवन्ति, तथा शुल्कजमा करणस्य अन्तिमदिनं २१ अक्टूबरतः ७ नवम्बरपर्यन्तं एस्.बी.आई. कलेक्ट् माध्यमेन निश्चितम्।
नियमितछात्राणां कुलनामांकनशुल्कं ८०० रूप्यकाणि निर्धृतम् – यस्मिन ६०० रूप्यकाणि परीक्षा-फॉर्माय, १०० रूप्यकाणि माइग्रेशन प्रमाणपत्राय, तथा १०० रूप्यकाणि पास् प्रमाणपत्राय अन्तर्भूतानि।
अन्यत्, प्रतियेकप्रायोगिकस्य वा आन्तरिकमूल्याङ्कनपत्रस्य ४० रूप्यकाणि अतिरिक्तशुल्कं क्रियताम्। वाणिज्यसंकायछात्रेभ्यः प्रतिप्रकल्पमूल्याङ्कनपत्राय ४० रूप्यकाणि, जीवविज्ञानछात्रेभ्यः प्रायोगिकपरीक्षायाः ८० रूप्यकाणि शुल्कं दातव्यं।
याः छात्राः नियततिथ्यन्तरम् फॉर्म् न पूरयितुं शक्नुवन्ति, ते १०-१४ नवम्बरपर्यन्तं २०० रूप्यकाणां विलम्बशुल्केन, तथा १७-१९ नवम्बरपर्यन्तं ६०० रूप्यकाणां विलम्बशुल्केन फॉर्म् सम्पूर्णं कर्तुं शक्नुवन्ति।
सी.एच्.एस्.ई. सर्वेभ्यः उच्चमाध्यमिकसंस्थाभ्यः निर्देशितवान् यत् फॉर्म् पूरयितुं समये सम्पूर्णं क्रियते, यथा छात्राः अन्तिमक्षणे किंचित् अपसुविधां न अनुभवन्ति।
---------------
हिन्दुस्थान समाचार