Enter your Email Address to subscribe to our newsletters
मुख्यमंत्री सायो जनजातीय गौरव दिवसे आयोजितायां कार्यशालायां तत्र सम्मिलितः
रायपुरम् 8 अक्टूबरमासः (हि.स.)।
मुख्यमन्त्री विष्णुदेवः सायः बुधवासरे राजधानी रायपुरे सिविल्-लाइन् कन्वेन्शन्-हाले आयोजिते “जनजातीय गौरव-दिवस् कार्यशालायाम्” समागतः, तस्या उद्घाटनं च कृतवान्।
मुख्यमन्त्री सायः अवदत् यत्“गतवर्षे अपि अस्मिन सभागृहे जनजातीय गौरव-दिवसस्य कार्यशाला सफलतया आयोजिता, यस्य उत्सवः सम्पूर्णप्रदेशे उल्लासपूर्वकः आचरत्। जशपुरे आयोजिते दशकिलोमीटर पदयात्रायाम् केन्द्रीयमन्त्री मनसुखः मांडविया उपस्थितः, यत्र जनजातीयसमाजस्य पारम्परिकवेशभूषा, व्यञ्जनानि, आभूषणानि, संस्कृतिः च आकर्षकं प्रदर्शनं कृतम्। प्रधानमंत्री श्री नरेन्द्र मोदी अस्य प्रयासस्य प्रशंसा कृत्वा उक्तवन्तः – एतादृशाः आयोजनानि राष्ट्रे प्रतिवर्षं आयोजनीयानि।”
मुख्यमन्त्री अवदत् – “प्रधानमन्त्री मोदीः भगवान् बिरसा मुंडायाः १५०-वार्षिकजयंतीस्मरणार्थं जनजातीय गौरव-दिवसस्य आयोजननिर्णयः कृत्वा जनजातीयनायकानां गौरवशाली विरासतं सम्मानितवान्। पूर्वप्रधानमन्त्री अटल बिहारी वाजपेयीस्य योगदानं स्मरतः – ते आदिवासी कल्याण मंत्रालयस्य स्थापना प्रथमवारं कृत्वा जनजातीयसमाजस्य सम्मान-उत्थानाय ऐतिहासिकं पथं प्रस्थापितवन्तः। प्रधानमंत्री मोदी नेतृत्वे PM जनमन योजना तथा प्रधानमंत्री धरती आबा ग्राम उत्कर्ष योजना अन्तर्गत छत्तीसगढे तीव्रगति विकासकार्याणि कृतानि। जनमन योजनायाः अन्तर्गत प्रदेशे २५०० किलोमीटर मार्गनिर्माणं, ३२००० प्रधानमंत्री आवासाः स्वीकृताः।
मुख्यमन्त्री अवदत् यन्“नव-रायपुरे छत्तीसगढस्य १४ जनजातीयविद्रोहाः तथा अमरशहीद वीर नारायणसिंहस्य जीवनाधारितः ‘ट्राइबल् म्यूजियम्’ निर्मितः, यः आदिवासी इतिहास-गौरवस्य धरोहरं संरक्षितुं अस्माकं सरकारस्य महत्त्वपूर्णः प्रयासः।”
उच्चशिक्षामन्त्री टंकराम् वर्मा अवदत् – “अयं कार्यशाला अस्माकं जनजातीयसमाजस्य समृद्धपरम्पराः इतिहासं च उज्ज्वलयित्वा आगामिनि परिस्थितिषु सामना कर्तुं मार्गदर्शकम् भविष्यति। अस्य उद्देश्यः जनजातीयसमाजस्य उत्थानार्थं ठोसं रणनीतिं निर्मातुं तथा तान् शिक्षा, स्वास्थ्य, आजीविका, रोजगार च उपलङ्घयितुं।”
आदिमजातिविकासम् कृषि-मन्त्री रामविचार नेताम् अवदत् – “अस्य कार्यशालायाः रूपरेखा सर्वैः प्रबुद्धैः निर्मीयते, राज्यसरकार तत् अनुकूलं ठोसपदं गच्छति। गतवर्षे प्रदेशे लगभग सर्वेषु जिलासु जनजातीय गौरव-दिवसस्य सफलं आयोजनं कृतम्, अद्य तं अधिकं प्रभावी-भव्यरूपेण आयोजयितुं प्रयत्नः क्रियते।”
वन-जलवातावरणमन्त्री केदार कश्यप अवदत् – “गतवर्षे आयोजिते कार्यक्रमे ७०,००० अधिकाः जनाः भागग्रहीतवन्तः। एतत् संदेशं सम्पूर्णे राष्ट्रे प्रेषितम् – छत्तीसगढे जनजातीयसमाजस्य उत्थानं जन-जनपर्यन्तं प्राप्यते। अस्माकं महान् जनजातीयनायकानां कृते अस्माभिः एषा समृद्धविरासत् प्रापिता, यत् संरक्षितुं सर्वेषां कर्तव्यं।”
अस्मिन् अवसरे उच्चशिक्षाविभागस्य सचिवः डॉ. एस्. भारतीदासनः, आयुक्तः आदिमजातिविकासविभागः डॉ. सारांशः मित्तरः, संचालकः रोजगार-प्रशिक्षणः विजयः दयाराम् के., विभिन्नविश्वविद्यालयानां कुलपतयः, अग्रगण्यमहाविद्यालयानां प्राचार्यः, विविधसंस्थानां च प्रतिनिधयः उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार