काश्याः लक्खा मेलापके शुमार चेतगंजस्य नक्कटैया 10 अक्टूबर दिनाङ्के, सज्जा अंतिमे चरणे
वाराणसी, 08 अक्टूबरमासः (हि.स.)। धर्मनगरी वाराणस्यां (काश्यां) प्रतिष्ठितेषु लक्खामेलासु चेतगञ्जनक्कटैया नामकः महोत्सवः अस्य वर्षस्य अष्टमे दशम्यां तिथौ (अक्तोबरमासस्य दशमे दिने) सम्पन्नः भविष्यति। अस्मिन् मेले परम्परागताः लागविमानस्वाङ्गाः मुख्य
काशी के लक्खा मेले में शुमार चेतगंज की नक्कटैया की जानकारी देते पदाधिकारी


वाराणसी, 08 अक्टूबरमासः (हि.स.)।

धर्मनगरी वाराणस्यां (काश्यां) प्रतिष्ठितेषु लक्खामेलासु चेतगञ्जनक्कटैया नामकः महोत्सवः अस्य वर्षस्य अष्टमे दशम्यां तिथौ (अक्तोबरमासस्य दशमे दिने) सम्पन्नः भविष्यति। अस्मिन् मेले परम्परागताः लागविमानस्वाङ्गाः मुख्याकर्षणभूताः भविष्यन्ति। प्रयागराज, मिर्जापुर, जौनपुर, ज्ञानपुर, आजमगढ, फूलपुर, प्रतापगढादिदेशेभ्यः आगताः लागविमानाः अपि अस्मिन् वर्षे नक्कटैयाम् सहभागी भविष्यन्ति।

बुधवासरे आयोजिते पत्रकारसम्भाषणे श्रीचेतगञ्जरामलीलासमितेः अध्यक्षः अजयगुप्तः वरिष्ठोपाध्यक्षः महेन्द्रगिरिश्च इत्युभौ एतत् सूचितवन्तौ यत् अस्मिन् वर्षे नक्कटैयाम् एकोनचत्वारिंशदुत्तरशततमं (१३९मं) वर्षं प्रवर्तते। अस्य मेलेस्य आदिः स्मृतिशेषः बाबा फतेहरामनामकः महापुरुषः वर्षे १८८७ तमे आङ्ग्लशासनस्य अत्याचारैः दुःखितः सन् कृतवान्। तस्मिन् काले लागविमानस्वाङ्गैः आङ्ग्लाधिपतिभिः कृतं जनपीडनं नक्कटैयायां जनानां समक्षं प्रकाश्य स्वाधीनतायाः दीपः प्रज्वालितः।

विशेषता अस्ति यत् बाबा फतेहरामः आङ्ग्लदमनपरकं लागविमानं नक्कटैयायां सम्मिलयति स्म, तथा च तदा वर्तमानं आङ्ग्लकलेक्टरमेव नक्कटैयायाः शोभायात्रायाः उद्घाटनकर्तारं करोति स्म। अस्य शोभायात्रायाः उद्घाटनं मध्यरात्रौ द्वादशवादने क्रियते स्म।

महान् स्वातन्त्र्यसंग्रामनायकः चन्द्रशेखरआज़ादः तस्य च सहचराः सर्वे क्रान्तिकारिणः मेलार्थिनः भूत्वा नक्कटैयायां भागिनः भवन्ति स्म। चेतगञ्जप्रदेशे स्थितं सरस्वतीवाचनालयं तेषां मिलनस्थलम् आसीत्।

स्वातन्त्र्यानन्तरं दहेजप्रथा, बालविवाहः, विधवाविवाहविषये अपमानः, सतीप्रथा, राजनैतिकविसंगतयः, भ्रष्टाचारः, लाञ्छनग्रहणं च इत्यादिषु सामाजिकदोषेषु अपि लागविमानस्वाङ्गैः तीक्ष्णाः प्रहाराः कृताः। गङ्गायाः निर्मलतायाः अविरलतायाः संरक्षणं, पर्यावरणरक्षणं, सामाजिकसमरसतायाश्च सन्देशाः अपि प्रदत्ताः।

अस्यां रामलीलायां लक्ष्मणः अमर्यादितां शूर्पणखां नासाकर्षणेन आसुरीशक्तिं चुनौतीं ददाति। तस्य प्रत्युत्तरे शूर्पणखा तस्य भ्रातृभ्यां खरदूषणाभ्यां सह रामलक्ष्मणयोः विरुद्धं युध्दाय आसुरीसेनायाः प्रदर्शनं करोति। तस्यैव युद्धयात्रारूपः नक्कटैयामेलापकस्य प्रमुखाकर्षणं भवति।

समितिपदाधिकारी अजयगुप्तः महेन्द्रगिरिश्च उक्तवन्तौ यत् मेला–क्षेत्रस्य प्रमुखमार्गाः—लहुराबीरचौराहात् बेनियत्रिपथ पर्यन्तं, वन्दनापथिकाश्रयात् चेतगञ्जहनुमानमन्दिरपर्यन्तं, चेतगञ्जचतुष्पथात् पानदरीबारोडपर्यन्तं—अत्यन्तं दूषिताः सन्ति। विकासकार्यनाम्ना सर्वाः गल्यः उत्खाताः त्यक्ताः च सन्ति।

मेले अस्मिन् नगरीय–ग्रामीणप्रदेशेभ्यः लक्षशः जनाः आगच्छन्ति। तस्मात् शासनं प्रति प्रार्थना यत् मेला–पूर्वं मार्गाः सम्यक् मरम्मताः क्रियेरन्। नगरनिगम–वाराणसी तथा जलसंस्थानं प्रति अपि निवेदनं यत् यथाकालं स्ट्रीटलाइट्, जलट्याङ्कर्, जनरेटरादीनां व्यवस्था क्रियेत।

पदाधिकारी उक्तवन्तौ यत् मलदहियापटेलचौराह, पिशाचमोचन, थाना–चेतगञ्ज, लहुराबीर, कबीरमार्गः, चौऱछट्वामार्गः, बागबरियारसिंह, चेतगञ्जचतुष्पथः, बेनियाबागतिराह इत्यादयः क्षेत्राणि मेले अन्तर्गतानि। तस्मात् विद्युतविभागात् अपि प्रार्थना यत् रात्रौ विद्युत्-विच्छेदः न भवेत्।

अन्ते, पदाधिकारिणः उक्तवन्तः यत् काश्याः चतुर्षु पारम्परिकेषु लक्खामेलषु चेतगञ्जनक्कटैया अपि गण्या, किन्तु अधुना आर्थिकसंकटे पतिता। जनसहयोगेन एव लीला वार्षिकचन्देन सम्पद्यते। अतः ते प्रदेशमुख्यमन्त्रिणं योग्यादित्यनाथं तथा वाराणसी–सांसदं राष्ट्रप्रधानमन्त्रिणं नरेन्द्रमोदिनं च प्रति निवेदयन्ति यत् विश्वप्रसिद्धायै चेतगञ्जनक्कटैयायै स्वसंसदीयकोषात् विशेषानुदानं प्रदत्तुं कृपां कुर्वन्तु।

---------------

हिन्दुस्थान समाचार